वालुका

梵语 编辑

其他形式 编辑

发音 编辑

名词 编辑

वालुका (vālukāf

  1. 砂砾

变格 编辑

वालुका (vālukā)的阴性ā-词干变格
单数 双数 复数
主格 वालुका
vālukā
वालुके
vāluke
वालुकाः
vālukāḥ
呼格 वालुके
vāluke
वालुके
vāluke
वालुकाः
vālukāḥ
宾格 वालुकाम्
vālukām
वालुके
vāluke
वालुकाः
vālukāḥ
工具格 वालुकया / वालुका¹
vālukayā / vālukā¹
वालुकाभ्याम्
vālukābhyām
वालुकाभिः
vālukābhiḥ
与格 वालुकायै
vālukāyai
वालुकाभ्याम्
vālukābhyām
वालुकाभ्यः
vālukābhyaḥ
夺格 वालुकायाः
vālukāyāḥ
वालुकाभ्याम्
vālukābhyām
वालुकाभ्यः
vālukābhyaḥ
属格 वालुकायाः
vālukāyāḥ
वालुकयोः
vālukayoḥ
वालुकानाम्
vālukānām
方位格 वालुकायाम्
vālukāyām
वालुकयोः
vālukayoḥ
वालुकासु
vālukāsu
备注
  • ¹吠陀

派生语汇 编辑

参考资料 编辑

  • Turner, Ralph Lilley (1969–1985), “valuka (11580)”, A Comparative Dictionary of the Indo-Aryan Languages [印度-雅利安语族对比词典], 伦敦: 牛津大学出版社, 页675