印地语 编辑

词源 编辑

古典借詞,源自梵語 संतोष (saṃtoṣa)

发音 编辑

名词 编辑

संतोष (santoṣm

  1. 滿意滿足

变格 编辑

梵语 编辑

其他書寫系統 编辑

词源 编辑

सम्- (sam-) +‎ तोष (toṣa)

发音 编辑

名词 编辑

संतोष (saṃtoṣam

  1. 滿意滿足
  2. 喜悅愉快

变格 编辑

संतोष (saṃtoṣa)的陽性a-詞幹變格
單數 雙數 複數
主格 संतोषः
saṃtoṣaḥ
संतोषौ
saṃtoṣau
संतोषाः / संतोषासः¹
saṃtoṣāḥ / saṃtoṣāsaḥ¹
呼格 संतोष
saṃtoṣa
संतोषौ
saṃtoṣau
संतोषाः / संतोषासः¹
saṃtoṣāḥ / saṃtoṣāsaḥ¹
賓格 संतोषम्
saṃtoṣam
संतोषौ
saṃtoṣau
संतोषान्
saṃtoṣān
工具格 संतोषेण
saṃtoṣeṇa
संतोषाभ्याम्
saṃtoṣābhyām
संतोषैः / संतोषेभिः¹
saṃtoṣaiḥ / saṃtoṣebhiḥ¹
與格 संतोषाय
saṃtoṣāya
संतोषाभ्याम्
saṃtoṣābhyām
संतोषेभ्यः
saṃtoṣebhyaḥ
奪格 संतोषात्
saṃtoṣāt
संतोषाभ्याम्
saṃtoṣābhyām
संतोषेभ्यः
saṃtoṣebhyaḥ
屬格 संतोषस्य
saṃtoṣasya
संतोषयोः
saṃtoṣayoḥ
संतोषाणाम्
saṃtoṣāṇām
方位格 संतोषे
saṃtoṣe
संतोषयोः
saṃtoṣayoḥ
संतोषेषु
saṃtoṣeṣu
備注
  • ¹吠陀

派生語彙 编辑