印地語 编辑

詞源 编辑

古典借詞,源自梵語 सप्ताह (saptāha)

發音 编辑

名詞 编辑

सप्ताह (saptāhm (烏爾都語寫法 سپتاہ)

  1. 星期
    近義詞: हफ़्ता (haftā)
    एक सप्ताह में सात दिन होते हैं।
    ek saptāh mẽ sāt din hote ha͠i.
    一個星期有七天。
    हड़ताल एक सप्ताह चली।haṛtāl ek saptāh calī.罷工持續了一個星期

變格 编辑

參見 编辑

延伸閱讀 编辑

梵語 编辑

其他形式 编辑

詞源 编辑

सप्त (saptá, ) +‎ अहर् (áhar, 日,天)的組詞。

發音 编辑

名詞 编辑

सप्ताह (saptāhám

  1. 七天;一星期
  2. 持續七天的祭祀儀式

變格 编辑

सप्ताह (saptāha)的陽性a-詞幹變格
單數 雙數 複數
主格 सप्ताहः
saptāhaḥ
सप्ताहौ
saptāhau
सप्ताहाः / सप्ताहासः¹
saptāhāḥ / saptāhāsaḥ¹
呼格 सप्ताह
saptāha
सप्ताहौ
saptāhau
सप्ताहाः / सप्ताहासः¹
saptāhāḥ / saptāhāsaḥ¹
賓格 सप्ताहम्
saptāham
सप्ताहौ
saptāhau
सप्ताहान्
saptāhān
工具格 सप्ताहेन
saptāhena
सप्ताहाभ्याम्
saptāhābhyām
सप्ताहैः / सप्ताहेभिः¹
saptāhaiḥ / saptāhebhiḥ¹
與格 सप्ताहाय
saptāhāya
सप्ताहाभ्याम्
saptāhābhyām
सप्ताहेभ्यः
saptāhebhyaḥ
奪格 सप्ताहात्
saptāhāt
सप्ताहाभ्याम्
saptāhābhyām
सप्ताहेभ्यः
saptāhebhyaḥ
屬格 सप्ताहस्य
saptāhasya
सप्ताहयोः
saptāhayoḥ
सप्ताहानाम्
saptāhānām
方位格 सप्ताहे
saptāhe
सप्ताहयोः
saptāhayoḥ
सप्ताहेषु
saptāheṣu
備注
  • ¹吠陀

派生語彙 编辑

延伸閱讀 编辑