सप्ताह

印地语 编辑

词源 编辑

古典借词,源自梵语 सप्ताह (saptāha)

发音 编辑

名词 编辑

सप्ताह (saptāhm (乌尔都语写法 سپتاہ)

  1. 星期
    近义词: हफ़्ता (haftā)
    एक सप्ताह में सात दिन होते हैं।
    ek saptāh mẽ sāt din hote ha͠i.
    一个星期有七天。
    हड़ताल एक सप्ताह चली।haṛtāl ek saptāh calī.罢工持续了一个星期

变格 编辑

参见 编辑

延伸阅读 编辑

梵语 编辑

其他形式 编辑

词源 编辑

सप्त (saptá, ) +‎ अहर् (áhar, 日,天)的组词。

发音 编辑

名词 编辑

सप्ताह (saptāhám

  1. 七天;一星期
  2. 持续七天的祭祀仪式

变格 编辑

सप्ताह (saptāha)的阳性a-词干变格
单数 双数 复数
主格 सप्ताहः
saptāhaḥ
सप्ताहौ
saptāhau
सप्ताहाः / सप्ताहासः¹
saptāhāḥ / saptāhāsaḥ¹
呼格 सप्ताह
saptāha
सप्ताहौ
saptāhau
सप्ताहाः / सप्ताहासः¹
saptāhāḥ / saptāhāsaḥ¹
宾格 सप्ताहम्
saptāham
सप्ताहौ
saptāhau
सप्ताहान्
saptāhān
工具格 सप्ताहेन
saptāhena
सप्ताहाभ्याम्
saptāhābhyām
सप्ताहैः / सप्ताहेभिः¹
saptāhaiḥ / saptāhebhiḥ¹
与格 सप्ताहाय
saptāhāya
सप्ताहाभ्याम्
saptāhābhyām
सप्ताहेभ्यः
saptāhebhyaḥ
夺格 सप्ताहात्
saptāhāt
सप्ताहाभ्याम्
saptāhābhyām
सप्ताहेभ्यः
saptāhebhyaḥ
属格 सप्ताहस्य
saptāhasya
सप्ताहयोः
saptāhayoḥ
सप्ताहानाम्
saptāhānām
方位格 सप्ताहे
saptāhe
सप्ताहयोः
saptāhayoḥ
सप्ताहेषु
saptāheṣu
备注
  • ¹吠陀

派生语汇 编辑

延伸阅读 编辑