सरस्वती

印地語 编辑

 
印地語維基百科有一篇文章關於:
維基百科 hi

发音 编辑

  • (德里印地語) IPA(幫助)/sə.ɾəs.ʋə.t̪iː/, [s̪ə.ɾəs̪.ʋə.t̪iː]

专有名词 编辑

सरस्वती (sarasvatīf (烏爾都語寫法 سرسوتی‎)

  1. 辩才天女
  2. 萨拉斯瓦蒂河

变格 编辑

近义词 编辑

梵語 编辑

其他形式 编辑

词源 编辑

源自原始印度-雅利安語 *SáraswatiH,源自原始印度-伊朗語 *SáraswatiH,源自*sáras(对比सरस् (sáras, 池塘)),源自原始印歐語 *séles-wn̥t-ih₂ (有很多池塘的她)。与阿維斯陀語 𐬵𐬀𐬭𐬀𐬑𐬬𐬀𐬌𐬙𐬍(haraxvaitī),一个据称有很多河流的地区,以及古波斯語 𐏃𐎼𐎢𐎺𐎫 (h-r-u-v-t /⁠harauvati⁠/, 赫尔曼德河)同源。

发音 编辑

专有名词 编辑

सरस्वती (sárasvatīf

  1. 萨拉斯瓦蒂河
    • RV 7.95.1
      पर कषोदसा धायसा सस्र एषा सरस्वती धरुणमायसी पूः|
      परबाबधाना रथ्येव याति विश्वा अपो महिना सिन्धुरन्याः||
      pra kṣodasā dhāyasā sasra eṣā sarasvatī dharuṇamāyasī pūḥ|
      prabābadhānā rathyeva yāti viśvā apo mahinā sindhuranyāḥ||
      这一带着养育之流的河流萨拉斯瓦蒂向前流淌,是我们的防御,我们的钢铁要塞。
      就像车一样,洪流向前,更加威严,希望其他河流也如此。
  2. 一很多池塘湖泊地区的名字
  3. 一条小河(印度教徒认为神圣,现代为Sursooty)
  4. 多条河流的名字(尤其是被认为和萨拉斯瓦蒂河一样神圣的河流,据《阿闼婆吠陀》vi, 101有3条,据《摩诃婆罗多》ix, 2188有7条)
  5. 辩才天女,学识和口才之女神
  6. 多种植物的名字,包括:
    1. Cardiospermum halicacabum倒地铃
    2. Aegle marmelos木橘
    3. Ruta graveolens芸香
  7. 代表दुर्गा (durgā)的二岁女孩
  8. 一位女诗人的名字
  9. 多名其他女性的名字
  10. 10个托钵修会之一,原为शंकराचार्य (śaṃkarācārya)(其成员将sarasvatī加到了他们的名字中)

变格 编辑

सरस्वती (sárasvatī)的陰性ī-詞幹變格
單數 雙數 複數
主格 सरस्वती
sárasvatī
सरस्वत्यौ / सरस्वती¹
sárasvatyau / sárasvatī¹
सरस्वत्यः / सरस्वतीः¹
sárasvatyaḥ / sárasvatīḥ¹
呼格 सरस्वति
sárasvati
सरस्वत्यौ / सरस्वती¹
sárasvatyau / sárasvatī¹
सरस्वत्यः / सरस्वतीः¹
sárasvatyaḥ / sárasvatīḥ¹
賓格 सरस्वतीम्
sárasvatīm
सरस्वत्यौ / सरस्वती¹
sárasvatyau / sárasvatī¹
सरस्वतीः
sárasvatīḥ
工具格 सरस्वत्या
sárasvatyā
सरस्वतीभ्याम्
sárasvatībhyām
सरस्वतीभिः
sárasvatībhiḥ
與格 सरस्वत्यै
sárasvatyai
सरस्वतीभ्याम्
sárasvatībhyām
सरस्वतीभ्यः
sárasvatībhyaḥ
奪格 सरस्वत्याः
sárasvatyāḥ
सरस्वतीभ्याम्
sárasvatībhyām
सरस्वतीभ्यः
sárasvatībhyaḥ
屬格 सरस्वत्याः
sárasvatyāḥ
सरस्वत्योः
sárasvatyoḥ
सरस्वतीनाम्
sárasvatīnām
方位格 सरस्वत्याम्
sárasvatyām
सरस्वत्योः
sárasvatyoḥ
सरस्वतीषु
sárasvatīṣu
備注
  • ¹吠陀

名词 编辑

सरस्वती (sárasvatīf

  1. 河流
  2. 话语说话能力口才
  3. 神谕
  4. 伟大女人

变格 编辑

सरस्वती (sárasvatī)的陰性ī-詞幹變格
單數 雙數 複數
主格 सरस्वती
sárasvatī
सरस्वत्यौ / सरस्वती¹
sárasvatyau / sárasvatī¹
सरस्वत्यः / सरस्वतीः¹
sárasvatyaḥ / sárasvatīḥ¹
呼格 सरस्वति
sárasvati
सरस्वत्यौ / सरस्वती¹
sárasvatyau / sárasvatī¹
सरस्वत्यः / सरस्वतीः¹
sárasvatyaḥ / sárasvatīḥ¹
賓格 सरस्वतीम्
sárasvatīm
सरस्वत्यौ / सरस्वती¹
sárasvatyau / sárasvatī¹
सरस्वतीः
sárasvatīḥ
工具格 सरस्वत्या
sárasvatyā
सरस्वतीभ्याम्
sárasvatībhyām
सरस्वतीभिः
sárasvatībhiḥ
與格 सरस्वत्यै
sárasvatyai
सरस्वतीभ्याम्
sárasvatībhyām
सरस्वतीभ्यः
sárasvatībhyaḥ
奪格 सरस्वत्याः
sárasvatyāḥ
सरस्वतीभ्याम्
sárasvatībhyām
सरस्वतीभ्यः
sárasvatībhyaḥ
屬格 सरस्वत्याः
sárasvatyāḥ
सरस्वत्योः
sárasvatyoḥ
सरस्वतीनाम्
sárasvatīnām
方位格 सरस्वत्याम्
sárasvatyām
सरस्वत्योः
sárasvatyoḥ
सरस्वतीषु
sárasvatīṣu
備注
  • ¹吠陀

派生語彙 编辑