सरस्वती

印地語 編輯

 
印地語維基百科有一篇文章關於:
維基百科 hi

發音 編輯

  • (德里印地語) 國際音標(幫助)/sə.ɾəs.ʋə.t̪iː/, [s̪ə.ɾəs̪.ʋə.t̪iː]

專有名詞 編輯

सरस्वती (sarasvatīf (烏爾都語寫法 سرسوتی)

  1. 辯才天女
  2. 薩拉斯瓦蒂河

變格 編輯

近義詞 編輯

梵語 編輯

其他形式 編輯

詞源 編輯

源自原始印度-雅利安語 *SáraswatiH,源自原始印度-伊朗語 *SáraswatiH,源自*sáras(對比सरस् (sáras, 池塘)),源自原始印歐語 *séles-wn̥t-ih₂ (有很多池塘的她)。與阿維斯陀語 𐬵𐬀𐬭𐬀𐬑𐬬𐬀𐬌𐬙𐬍 (haraxvaitī),一個據稱有很多河流的地區,以及古波斯語 𐏃𐎼𐎢𐎺𐎫 (h-r-u-v-t /⁠harauvati⁠/, 赫爾曼德河)同源。

發音 編輯

專有名詞 編輯

सरस्वती (sárasvatīf

  1. 薩拉斯瓦蒂河
    • RV 7.95.1
      पर कषोदसा धायसा सस्र एषा सरस्वती धरुणमायसी पूः|
      परबाबधाना रथ्येव याति विश्वा अपो महिना सिन्धुरन्याः||
      pra kṣodasā dhāyasā sasra eṣā sarasvatī dharuṇamāyasī pūḥ|
      prabābadhānā rathyeva yāti viśvā apo mahinā sindhuranyāḥ||
      這一帶着養育之流的河流薩拉斯瓦蒂向前流淌,是我們的防禦,我們的鋼鐵要塞。
      就像車一樣,洪流向前,更加威嚴,希望其他河流也如此。
  2. 一很多池塘湖泊地區的名字
  3. 一條小河(印度教徒認為神聖,現代為Sursooty)
  4. 多條河流的名字(尤其是被認為和薩拉斯瓦蒂河一樣神聖的河流,據《阿闥婆吠陀》vi, 101有3條,據《摩訶婆羅多》ix, 2188有7條)
  5. 辯才天女,學識和口才之女神
  6. 多種植物的名字,包括:
    1. Cardiospermum halicacabum倒地鈴
    2. Aegle marmelos木橘
    3. Ruta graveolens芸香
  7. 代表दुर्गा (durgā)的二歲女孩
  8. 一位女詩人的名字
  9. 多名其他女性的名字
  10. 10個托缽修會之一,原為शंकराचार्य (śaṃkarācārya)(其成員將sarasvatī加到了他們的名字中)

變格 編輯

सरस्वती (sárasvatī)的陰性ī-詞幹變格
單數 雙數 複數
主格 सरस्वती
sárasvatī
सरस्वत्यौ / सरस्वती¹
sárasvatyau / sárasvatī¹
सरस्वत्यः / सरस्वतीः¹
sárasvatyaḥ / sárasvatīḥ¹
呼格 सरस्वति
sárasvati
सरस्वत्यौ / सरस्वती¹
sárasvatyau / sárasvatī¹
सरस्वत्यः / सरस्वतीः¹
sárasvatyaḥ / sárasvatīḥ¹
賓格 सरस्वतीम्
sárasvatīm
सरस्वत्यौ / सरस्वती¹
sárasvatyau / sárasvatī¹
सरस्वतीः
sárasvatīḥ
工具格 सरस्वत्या
sárasvatyā
सरस्वतीभ्याम्
sárasvatībhyām
सरस्वतीभिः
sárasvatībhiḥ
與格 सरस्वत्यै
sárasvatyai
सरस्वतीभ्याम्
sárasvatībhyām
सरस्वतीभ्यः
sárasvatībhyaḥ
奪格 सरस्वत्याः
sárasvatyāḥ
सरस्वतीभ्याम्
sárasvatībhyām
सरस्वतीभ्यः
sárasvatībhyaḥ
屬格 सरस्वत्याः
sárasvatyāḥ
सरस्वत्योः
sárasvatyoḥ
सरस्वतीनाम्
sárasvatīnām
方位格 सरस्वत्याम्
sárasvatyām
सरस्वत्योः
sárasvatyoḥ
सरस्वतीषु
sárasvatīṣu
備注
  • ¹吠陀

名詞 編輯

सरस्वती (sárasvatīf

  1. 河流
  2. 話語說話能力口才
  3. 神諭
  4. 偉大女人

變格 編輯

सरस्वती (sárasvatī)的陰性ī-詞幹變格
單數 雙數 複數
主格 सरस्वती
sárasvatī
सरस्वत्यौ / सरस्वती¹
sárasvatyau / sárasvatī¹
सरस्वत्यः / सरस्वतीः¹
sárasvatyaḥ / sárasvatīḥ¹
呼格 सरस्वति
sárasvati
सरस्वत्यौ / सरस्वती¹
sárasvatyau / sárasvatī¹
सरस्वत्यः / सरस्वतीः¹
sárasvatyaḥ / sárasvatīḥ¹
賓格 सरस्वतीम्
sárasvatīm
सरस्वत्यौ / सरस्वती¹
sárasvatyau / sárasvatī¹
सरस्वतीः
sárasvatīḥ
工具格 सरस्वत्या
sárasvatyā
सरस्वतीभ्याम्
sárasvatībhyām
सरस्वतीभिः
sárasvatībhiḥ
與格 सरस्वत्यै
sárasvatyai
सरस्वतीभ्याम्
sárasvatībhyām
सरस्वतीभ्यः
sárasvatībhyaḥ
奪格 सरस्वत्याः
sárasvatyāḥ
सरस्वतीभ्याम्
sárasvatībhyām
सरस्वतीभ्यः
sárasvatībhyaḥ
屬格 सरस्वत्याः
sárasvatyāḥ
सरस्वत्योः
sárasvatyoḥ
सरस्वतीनाम्
sárasvatīnām
方位格 सरस्वत्याम्
sárasvatyām
सरस्वत्योः
sárasvatyoḥ
सरस्वतीषु
sárasvatīṣu
備注
  • ¹吠陀

派生語彙 編輯