印地語 编辑

 
印地語維基百科有一篇文章關於:
維基百科 hi

詞源 编辑

借自梵語 हिम (hima),源自原始印度-伊朗語 *ȷ́ʰimás ← 原始印歐語 *ǵʰimós ()

發音 编辑

  • (德里印地語) IPA(幫助)/ɦɪm/, [ɦɪ̃m]

名詞 编辑

हिम (himm (烏爾都語寫法 ہم)

  1. अगला हिम युग कब आएगा इसका सटीक आकलन फिलहाल नहीं किया जा सका है।
    aglā him yug kab āegā iskā saṭīk āklan philhāl nahī̃ kiyā jā sakā hai.
    現在我們還無法準確預測下一次期何時會到來。
    近義詞: बरफ़ (baraf)

派生詞 编辑

參考資料 编辑

巴利語 编辑

其他字體 编辑

名詞 编辑

हिम (hima)

  1. hima的天城文。

梵語 编辑

詞源 编辑

源自原始印度-雅利安語 *źʰimás ← 原始印度-伊朗語 *ȷ́ʰimás ← 原始印歐語 *ǵʰimós ()。與阿維斯陀語 𐬰𐬌𐬌𐬃 (ziiā̊), 阿什昆語 žím, 卡姆卡塔-維利語 źím, 維加里語 zim, 古希臘語 χεῖμα (kheîma), 赫梯語 𒄀𒈠𒀭 (giman), 拉丁語 hiems, 立陶宛語 žiema, 教會斯拉夫語 зима (zima)同源。

其他字體 编辑

發音 编辑

名詞 编辑

हिम (himam

  1. 冷季,冬季

變格 编辑

हिम (himá)的陽性a-詞幹變格
單數 雙數 複數
主格 हिमः
himáḥ
हिमौ
himaú
हिमाः / हिमासः¹
himā́ḥ / himā́saḥ¹
呼格 हिम
híma
हिमौ
hímau
हिमाः / हिमासः¹
hímāḥ / hímāsaḥ¹
賓格 हिमम्
himám
हिमौ
himaú
हिमान्
himā́n
工具格 हिमेन
hiména
हिमाभ्याम्
himā́bhyām
हिमैः / हिमेभिः¹
himaíḥ / himébhiḥ¹
與格 हिमाय
himā́ya
हिमाभ्याम्
himā́bhyām
हिमेभ्यः
himébhyaḥ
奪格 हिमात्
himā́t
हिमाभ्याम्
himā́bhyām
हिमेभ्यः
himébhyaḥ
屬格 हिमस्य
himásya
हिमयोः
himáyoḥ
हिमानाम्
himā́nām
方位格 हिमे
himé
हिमयोः
himáyoḥ
हिमेषु
himéṣu
備注
  • ¹吠陀

名詞 编辑

हिम (himan

  1. (罕用“冰”)
  2. 檀香油

變格 编辑

हिम (himá)的中性a-詞幹變格
單數 雙數 複數
主格 हिमम्
himám
हिमे
himé
हिमानि / हिमा¹
himā́ni / himā́¹
呼格 हिम
híma
हिमे
híme
हिमानि / हिमा¹
hímāni / hímā¹
賓格 हिमम्
himám
हिमे
himé
हिमानि / हिमा¹
himā́ni / himā́¹
工具格 हिमेन
hiména
हिमाभ्याम्
himā́bhyām
हिमैः / हिमेभिः¹
himaíḥ / himébhiḥ¹
與格 हिमाय
himā́ya
हिमाभ्याम्
himā́bhyām
हिमेभ्यः
himébhyaḥ
奪格 हिमात्
himā́t
हिमाभ्याम्
himā́bhyām
हिमेभ्यः
himébhyaḥ
屬格 हिमस्य
himásya
हिमयोः
himáyoḥ
हिमानाम्
himā́nām
方位格 हिमे
himé
हिमयोः
himáyoḥ
हिमेषु
himéṣu
備注
  • ¹吠陀

借詞 编辑

  • 印地語:हिम (him)
  • 卡納達語:ಹಿಮ (hima)
  • 桑塔利語:ᱦᱤᱢ (him)
  • 泰盧固語:హిమము (himamu)
  • 泰語:หิมะ (hì-má)

派生詞 编辑

  • 達爾德語支:
    • 加瓦爾-巴蒂語:ہم (hīm)
    • 印度河科希斯坦語:[script needed] (hī̃)
    • 格蘭加里語:[script needed] (im)
    • 卡拉米語:ہم (him)
    • 克什米爾語:[script needed] (himun, 下雪)
    • 科瓦語:ہم (him)
    • 東北帕沙伊語:ہم (hīm)
    • 西北帕沙伊語:ہم (hīm)
    • 東南帕沙伊語:ہم (hīm)
    • 西南帕沙伊語:ہم (hīm)
    • 沙維語:[script needed] (hina)
    • 希納語:ہم (him)
    • 舒馬斯梯語:[script needed] (īm)
    • 托瓦利語:ہم (him)
    • 沃塔普里-卡塔卡萊語:[script needed] (īm)
  • 赫魯普拉克里特語:
  • 卡薩普拉克里特語:
  • 馬哈拉施特拉普拉克里特語:𑀳𑀺𑀫 (hima)
  • 巴利語:hima
  • 白夏基普拉克里特語:
  • 首羅犀那語:𑀳𑀺𑀫 (hima)

形容詞 编辑

हिम (himá)

  1. 的,

變格 编辑

हिम (hima)的陽性a-詞幹變格
單數 雙數 複數
主格 हिमः
himaḥ
हिमौ
himau
हिमाः / हिमासः¹
himāḥ / himāsaḥ¹
呼格 हिम
hima
हिमौ
himau
हिमाः / हिमासः¹
himāḥ / himāsaḥ¹
賓格 हिमम्
himam
हिमौ
himau
हिमान्
himān
工具格 हिमेन
himena
हिमाभ्याम्
himābhyām
हिमैः / हिमेभिः¹
himaiḥ / himebhiḥ¹
與格 हिमाय
himāya
हिमाभ्याम्
himābhyām
हिमेभ्यः
himebhyaḥ
奪格 हिमात्
himāt
हिमाभ्याम्
himābhyām
हिमेभ्यः
himebhyaḥ
屬格 हिमस्य
himasya
हिमयोः
himayoḥ
हिमानाम्
himānām
方位格 हिमे
hime
हिमयोः
himayoḥ
हिमेषु
himeṣu
備注
  • ¹吠陀

Lua错误 在Module:Sa-decl的第215行:No declension class could be detected. Please check the lemma form or specify the declension.

हिम (hima)的中性a-詞幹變格
單數 雙數 複數
主格 हिमम्
himam
हिमे
hime
हिमानि / हिमा¹
himāni / himā¹
呼格 हिम
hima
हिमे
hime
हिमानि / हिमा¹
himāni / himā¹
賓格 हिमम्
himam
हिमे
hime
हिमानि / हिमा¹
himāni / himā¹
工具格 हिमेन
himena
हिमाभ्याम्
himābhyām
हिमैः / हिमेभिः¹
himaiḥ / himebhiḥ¹
與格 हिमाय
himāya
हिमाभ्याम्
himābhyām
हिमेभ्यः
himebhyaḥ
奪格 हिमात्
himāt
हिमाभ्याम्
himābhyām
हिमेभ्यः
himebhyaḥ
屬格 हिमस्य
himasya
हिमयोः
himayoḥ
हिमानाम्
himānām
方位格 हिमे
hime
हिमयोः
himayoḥ
हिमेषु
himeṣu
備注
  • ¹吠陀

參考資料 编辑

  • Turner, Ralph Lilley (1969–1985), “himá (14096)”, A Comparative Dictionary of the Indo-Aryan Languages [印度-雅利安語族對比詞典], 倫敦: 牛津大學出版社