梵语 编辑

词源 编辑

源自原始印度-雅利安语 *(H)íṣuṣ ← 原始印度-伊朗语 *(H)íšuš ← 原始印欧语 *(H)ísus ()。与古希腊语 ἰός (iós, )阿维斯陀语 𐬌𐬱𐬎 (išu, )同源。

发音 编辑

名词 编辑

इषु (iṣum

  1. 近义词: बाण (bāṇa)शारी (śārī)बुन्द (bunda)

变格 编辑

इषु (íṣu)的阳性u-词干变格
单数 双数 复数
主格 इषुः
íṣuḥ
इषू
íṣū
इषवः
íṣavaḥ
呼格 इषो
íṣo
इषू
íṣū
इषवः
íṣavaḥ
宾格 इषुम्
íṣum
इषू
íṣū
इषून्
íṣūn
工具格 इषुणा / इष्वा¹
íṣuṇā / íṣvā¹
इषुभ्याम्
íṣubhyām
इषुभिः
íṣubhiḥ
与格 इषवे / इष्वे²
íṣave / íṣve²
इषुभ्याम्
íṣubhyām
इषुभ्यः
íṣubhyaḥ
夺格 इषोः / इष्वः²
íṣoḥ / íṣvaḥ²
इषुभ्याम्
íṣubhyām
इषुभ्यः
íṣubhyaḥ
属格 इषोः / इष्वः²
íṣoḥ / íṣvaḥ²
इष्वोः
íṣvoḥ
इषूणाम्
íṣūṇām
方位格 इषौ
íṣau
इष्वोः
íṣvoḥ
इषुषु
íṣuṣu
备注
  • ¹吠陀
  • ²较不常见