梵语 编辑

词源 编辑

源自原始印度-雅利安语 *niktás,源自原始印度-伊朗语 *niktás,源自原始印欧语 *nigʷ-tó-s (洗净了的),源自*neygʷ- ()。与古爱尔兰语 necht古希腊语 ἄ-νιπτος (á-niptos, 未清洗的,不干净的)同源。

发音 编辑

形容词 编辑

निक्त (niktá)

  1. 洗净了的,净化了的
    近义词: स्नात (snāta)मृष्ट (mṛṣṭa)

变格 编辑

निक्त 的阳性 a-词干变格
主格单数 निक्तः (niktaḥ)
属格单数 निक्तस्य (niktasya)
单数 双数 复数
主格 निक्तः (niktaḥ) निक्तौ (niktau) निक्ताः (niktāḥ)
呼格 निक्त (nikta) निक्तौ (niktau) निक्ताः (niktāḥ)
宾格 निक्तम् (niktam) निक्तौ (niktau) निक्तान् (niktān)
工具格 निक्तेन (niktena) निक्ताभ्याम् (niktābhyām) निक्तैः (niktaiḥ)
与格 निक्ताय (niktāya) निक्ताभ्याम् (niktābhyām) निक्तेभ्यः (niktebhyaḥ)
离格 निक्तात् (niktāt) निक्ताभ्याम् (niktābhyām) निक्तेभ्यः (niktebhyaḥ)
属格 निक्तस्य (niktasya) निक्तयोः (niktayoḥ) निक्तानाम् (niktānām)
位格 निक्ते (nikte) निक्तयोः (niktayoḥ) निक्तेषु (nikteṣu)
निक्त 的阴性 ā-词干变格
主格单数 निक्ता (niktā)
属格单数 निक्तायाः (niktāyāḥ)
单数 双数 复数
主格 निक्ता (niktā) निक्ते (nikte) निक्ताः (niktāḥ)
呼格 निक्ते (nikte) निक्ते (nikte) निक्ताः (niktāḥ)
宾格 निक्ताम् (niktām) निक्ते (nikte) निक्ताः (niktāḥ)
工具格 निक्तया (niktayā) निक्ताभ्याम् (niktābhyām) निक्ताभिः (niktābhiḥ)
与格 निक्तायै (niktāyai) निक्ताभ्याम् (niktābhyām) निक्ताभ्यः (niktābhyaḥ)
离格 निक्तायाः (niktāyāḥ) निक्ताभ्याम् (niktābhyām) निक्ताभ्यः (niktābhyaḥ)
属格 निक्तायाः (niktāyāḥ) निक्तयोः (niktayoḥ) निक्तानाम् (niktānām)
位格 निक्तायाम् (niktāyām) निक्तयोः (niktayoḥ) निक्तासु (niktāsu)
निक्त 的中性 a-词干变格
主格单数 निक्तम् (niktam)
属格单数 निक्तस्य (niktasya)
单数 双数 复数
主格 निक्तम् (niktam) निक्ते (nikte) निक्तानि (niktāni)
呼格 निक्त (nikta) निक्ते (nikte) निक्तानि (niktāni)
宾格 निक्तम् (niktam) निक्ते (nikte) निक्तानि (niktāni)
工具格 निक्तेन (niktena) निक्ताभ्याम् (niktābhyām) निक्तैः (niktaiḥ)
与格 निक्ताय (niktāya) निक्ताभ्याम् (niktābhyām) निक्तेभ्यः (niktebhyaḥ)
离格 निक्तात् (niktāt) निक्ताभ्याम् (niktābhyām) निक्तेभ्यः (niktebhyaḥ)
属格 निक्तस्य (niktasya) निक्तयोः (niktayoḥ) निक्तानाम् (niktānām)
位格 निक्ते (nikte) निक्तयोः (niktayoḥ) निक्तेषु (nikteṣu)

派生语汇 编辑

  • 马哈拉施特拉普拉克里特语: 𑀡𑀺𑀓𑁆𑀓 (ṇikka)