梵语 编辑

词源 编辑

源自原始印欧语 *ḱel-eh₂,源自*ḱel- (覆盖,保护)。与拉丁语 cella (房间), 古英语 heall英语 hall)同源。

发音 编辑

名词 编辑

शाला (śā́lāf

  1. 房屋建筑物

派生词 编辑

变格 编辑

शाला (śā́lā)的阴性ā-词干变格
单数 双数 复数
主格 शाला
śā́lā
शाले
śā́le
शालाः
śā́lāḥ
呼格 शाले
śā́le
शाले
śā́le
शालाः
śā́lāḥ
宾格 शालाम्
śā́lām
शाले
śā́le
शालाः
śā́lāḥ
工具格 शालया / शाला¹
śā́layā / śā́lā¹
शालाभ्याम्
śā́lābhyām
शालाभिः
śā́lābhiḥ
与格 शालायै
śā́lāyai
शालाभ्याम्
śā́lābhyām
शालाभ्यः
śā́lābhyaḥ
夺格 शालायाः
śā́lāyāḥ
शालाभ्याम्
śā́lābhyām
शालाभ्यः
śā́lābhyaḥ
属格 शालायाः
śā́lāyāḥ
शालयोः
śā́layoḥ
शालानाम्
śā́lānām
方位格 शालायाम्
śā́lāyām
शालयोः
śā́layoḥ
शालासु
śā́lāsu
备注
  • ¹吠陀

派生语汇 编辑

参考资料 编辑