संज्ञा

印地语 编辑

词源 编辑

源自梵语 संज्ञा (saṃjñā)

发音 编辑

名词 编辑

संज्ञा (saṅgyāf (乌尔都语写法 سنگیا)

  1. 名词

近义词 编辑

梵语 编辑

发音 编辑

名词 编辑

संज्ञा (saṃjñāf

  1. 名词

变格 编辑

संज्ञा (saṃjñā́)的阴性ā-词干变格
单数 双数 复数
主格 संज्ञा
saṃjñā́
संज्ञे
saṃjñé
संज्ञाः
saṃjñā́ḥ
呼格 संज्ञे
sáṃjñe
संज्ञे
sáṃjñe
संज्ञाः
sáṃjñāḥ
宾格 संज्ञाम्
saṃjñā́m
संज्ञे
saṃjñé
संज्ञाः
saṃjñā́ḥ
工具格 संज्ञया / संज्ञा¹
saṃjñáyā / saṃjñā́¹
संज्ञाभ्याम्
saṃjñā́bhyām
संज्ञाभिः
saṃjñā́bhiḥ
与格 संज्ञायै
saṃjñā́yai
संज्ञाभ्याम्
saṃjñā́bhyām
संज्ञाभ्यः
saṃjñā́bhyaḥ
夺格 संज्ञायाः
saṃjñā́yāḥ
संज्ञाभ्याम्
saṃjñā́bhyām
संज्ञाभ्यः
saṃjñā́bhyaḥ
属格 संज्ञायाः
saṃjñā́yāḥ
संज्ञयोः
saṃjñáyoḥ
संज्ञानाम्
saṃjñā́nām
方位格 संज्ञायाम्
saṃjñā́yām
संज्ञयोः
saṃjñáyoḥ
संज्ञासु
saṃjñā́su
备注
  • ¹吠陀