अन्त्र

梵語 編輯

其他書寫系統 編輯

詞源 編輯

源自原始印度-雅利安語 *Hántram,源自原始印度-伊朗語 *Hántram,源自原始印歐語 *h₁éntrom (內臟,腸道)。與古希臘語 ἔντερον (énteron)俄語 я́тро (játro, 睾丸,肝臟)塞爾維亞-克羅地亞語 је̏тра同源。

發音 編輯

名詞 編輯

अन्त्र (ántran

  1. (解剖學) 腸道

變格 編輯

अन्त्र (ántra)的中性a-詞幹變格
單數 雙數 複數
主格 अन्त्रम्
ántram
अन्त्रे
ántre
अन्त्राणि / अन्त्रा¹
ántrāṇi / ántrā¹
呼格 अन्त्र
ántra
अन्त्रे
ántre
अन्त्राणि / अन्त्रा¹
ántrāṇi / ántrā¹
賓格 अन्त्रम्
ántram
अन्त्रे
ántre
अन्त्राणि / अन्त्रा¹
ántrāṇi / ántrā¹
工具格 अन्त्रेण
ántreṇa
अन्त्राभ्याम्
ántrābhyām
अन्त्रैः / अन्त्रेभिः¹
ántraiḥ / ántrebhiḥ¹
與格 अन्त्राय
ántrāya
अन्त्राभ्याम्
ántrābhyām
अन्त्रेभ्यः
ántrebhyaḥ
奪格 अन्त्रात्
ántrāt
अन्त्राभ्याम्
ántrābhyām
अन्त्रेभ्यः
ántrebhyaḥ
屬格 अन्त्रस्य
ántrasya
अन्त्रयोः
ántrayoḥ
अन्त्राणाम्
ántrāṇām
方位格 अन्त्रे
ántre
अन्त्रयोः
ántrayoḥ
अन्त्रेषु
ántreṣu
備注
  • ¹吠陀

派生語彙 編輯

參考資料 編輯