印地語 編輯

詞源 編輯

借自梵語 उलूक (ulūka)

發音 編輯

名詞 編輯

उलूक (ulūkm (烏爾都語寫法 الوک)

  1. (書面) 貓頭鷹
    近義詞: उल्लू (ullū)

變格 編輯

古古吉拉特語 編輯

詞源 編輯

借自梵語 उलूक (ulūka)

名詞 編輯

उलूक (ulūkam

  1. 傻子

巴利語 編輯

其他形式 編輯

名詞 編輯

उलूक m

  1. ulūka (貓頭鷹)天城文形式

變格 編輯

梵語 編輯

詞源 編輯

可能源自擬聲詞;參見拉丁語 ulucusulula (貓頭鷹)古希臘語 ὀλολύζω (ololúzō, 喊叫)

發音 編輯

名詞 編輯

उलूक (úlūkam

  1. 貓頭鷹

變格 編輯

उलूक (úlūka)的陽性a-詞幹變格
單數 雙數 複數
主格 उलूकः
úlūkaḥ
उलूकौ
úlūkau
उलूकाः / उलूकासः¹
úlūkāḥ / úlūkāsaḥ¹
呼格 उलूक
úlūka
उलूकौ
úlūkau
उलूकाः / उलूकासः¹
úlūkāḥ / úlūkāsaḥ¹
賓格 उलूकम्
úlūkam
उलूकौ
úlūkau
उलूकान्
úlūkān
工具格 उलूकेन
úlūkena
उलूकाभ्याम्
úlūkābhyām
उलूकैः / उलूकेभिः¹
úlūkaiḥ / úlūkebhiḥ¹
與格 उलूकाय
úlūkāya
उलूकाभ्याम्
úlūkābhyām
उलूकेभ्यः
úlūkebhyaḥ
奪格 उलूकात्
úlūkāt
उलूकाभ्याम्
úlūkābhyām
उलूकेभ्यः
úlūkebhyaḥ
屬格 उलूकस्य
úlūkasya
उलूकयोः
úlūkayoḥ
उलूकानाम्
úlūkānām
方位格 उलूके
úlūke
उलूकयोः
úlūkayoḥ
उलूकेषु
úlūkeṣu
備注
  • ¹吠陀

派生語彙 編輯

參考資料 編輯