參見:पाणी

加爾華利語 编辑

詞源 编辑

繼承梵語 पानीय (pānīya)

名詞 编辑

पाणि (pāṇi)

梵語 编辑

其他文字 编辑

詞源 编辑

(此詞的語源缺失或不完整。請協助添加,或在茶室進行討論。)

發音 编辑

名詞 编辑

पाणि (pāṇim

  1. 近義詞: हस्त (hasta)

變格 编辑

पाणि (pāṇi)的陽性i-詞幹變格
單數 雙數 複數
主格 पाणिः
pāṇiḥ
पाणी
pāṇī
पाणयः
pāṇayaḥ
呼格 पाणे
pāṇe
पाणी
pāṇī
पाणयः
pāṇayaḥ
賓格 पाणिम्
pāṇim
पाणी
pāṇī
पाणीन्
pāṇīn
工具格 पाणिना / पाण्या¹
pāṇinā / pāṇyā¹
पाणिभ्याम्
pāṇibhyām
पाणिभिः
pāṇibhiḥ
與格 पाणये / पाण्ये²
pāṇaye / pāṇye²
पाणिभ्याम्
pāṇibhyām
पाणिभ्यः
pāṇibhyaḥ
奪格 पाणेः / पाण्यः²
pāṇeḥ / pāṇyaḥ²
पाणिभ्याम्
pāṇibhyām
पाणिभ्यः
pāṇibhyaḥ
屬格 पाणेः / पाण्यः²
pāṇeḥ / pāṇyaḥ²
पाण्योः
pāṇyoḥ
पाणीनाम्
pāṇīnām
方位格 पाणौ
pāṇau
पाण्योः
pāṇyoḥ
पाणिषु
pāṇiṣu
備注
  • ¹吠陀
  • ²較不常見

派生語彙 编辑

  • Tatsama:
    • 馬拉雅拉姆語: പാണി (pāṇi)