参见:पाणी

加尔华利语 编辑

词源 编辑

继承梵语 पानीय (pānīya)

名词 编辑

पाणि (pāṇi)

梵语 编辑

其他文字 编辑

词源 编辑

(此词的语源缺失或不完整。请协助添加,或在茶室进行讨论。)

发音 编辑

名词 编辑

पाणि (pāṇim

  1. 近义词: हस्त (hasta)

变格 编辑

पाणि (pāṇi)的阳性i-词干变格
单数 双数 复数
主格 पाणिः
pāṇiḥ
पाणी
pāṇī
पाणयः
pāṇayaḥ
呼格 पाणे
pāṇe
पाणी
pāṇī
पाणयः
pāṇayaḥ
宾格 पाणिम्
pāṇim
पाणी
pāṇī
पाणीन्
pāṇīn
工具格 पाणिना / पाण्या¹
pāṇinā / pāṇyā¹
पाणिभ्याम्
pāṇibhyām
पाणिभिः
pāṇibhiḥ
与格 पाणये / पाण्ये²
pāṇaye / pāṇye²
पाणिभ्याम्
pāṇibhyām
पाणिभ्यः
pāṇibhyaḥ
夺格 पाणेः / पाण्यः²
pāṇeḥ / pāṇyaḥ²
पाणिभ्याम्
pāṇibhyām
पाणिभ्यः
pāṇibhyaḥ
属格 पाणेः / पाण्यः²
pāṇeḥ / pāṇyaḥ²
पाण्योः
pāṇyoḥ
पाणीनाम्
pāṇīnām
方位格 पाणौ
pāṇau
पाण्योः
pāṇyoḥ
पाणिषु
pāṇiṣu
备注
  • ¹吠陀
  • ²较不常见

派生语汇 编辑

  • Tatsama:
    • 马拉雅拉姆语: പാണി (pāṇi)