印地语 编辑

名词 编辑

आरम्भ (ārambhm (乌尔都语写法 آرمبھ)

  1. आरंभ (ārambh)的另一种拼写法

变格 编辑

巴利语 编辑

其他形式 编辑

名词 编辑

आरम्भ m

  1. ārambha (开始)天城文形式

变格 编辑

梵语 编辑

其他书写系统 编辑

词源 编辑

(此词的语源缺失或不完整。请协助添加,或在茶室进行讨论。)

发音 编辑

名词 编辑

आरम्भ (ārambhám

  1. 开始着手
    近义词: आदि (ādi)
    反义词: अन्त (anta)

变格 编辑

आरम्भ (ārambhá)的阳性a-词干变格
单数 双数 复数
主格 आरम्भः
ārambháḥ
आरम्भौ
ārambhaú
आरम्भाः / आरम्भासः¹
ārambhā́ḥ / ārambhā́saḥ¹
呼格 आरम्भ
ā́rambha
आरम्भौ
ā́rambhau
आरम्भाः / आरम्भासः¹
ā́rambhāḥ / ā́rambhāsaḥ¹
宾格 आरम्भम्
ārambhám
आरम्भौ
ārambhaú
आरम्भान्
ārambhā́n
工具格 आरम्भेण
ārambhéṇa
आरम्भाभ्याम्
ārambhā́bhyām
आरम्भैः / आरम्भेभिः¹
ārambhaíḥ / ārambhébhiḥ¹
与格 आरम्भाय
ārambhā́ya
आरम्भाभ्याम्
ārambhā́bhyām
आरम्भेभ्यः
ārambhébhyaḥ
夺格 आरम्भात्
ārambhā́t
आरम्भाभ्याम्
ārambhā́bhyām
आरम्भेभ्यः
ārambhébhyaḥ
属格 आरम्भस्य
ārambhásya
आरम्भयोः
ārambháyoḥ
आरम्भाणाम्
ārambhā́ṇām
方位格 आरम्भे
ārambhé
आरम्भयोः
ārambháyoḥ
आरम्भेषु
ārambhéṣu
备注
  • ¹吠陀

派生语汇 编辑

参考资料 编辑