印地語 編輯

名詞 編輯

आरम्भ (ārambhm (烏爾都語寫法 آرمبھ)

  1. आरंभ (ārambh)的另一種拼寫法

變格 編輯

巴利語 編輯

其他形式 編輯

名詞 編輯

आरम्भ m

  1. ārambha (開始)天城文形式

變格 編輯

梵語 編輯

其他書寫系統 編輯

詞源 編輯

(此詞的語源缺失或不完整。請協助添加,或在茶室進行討論。)

發音 編輯

名詞 編輯

आरम्भ (ārambhám

  1. 開始著手
    近義詞: आदि (ādi)
    反義詞: अन्त (anta)

變格 編輯

आरम्भ (ārambhá)的陽性a-詞幹變格
單數 雙數 複數
主格 आरम्भः
ārambháḥ
आरम्भौ
ārambhaú
आरम्भाः / आरम्भासः¹
ārambhā́ḥ / ārambhā́saḥ¹
呼格 आरम्भ
ā́rambha
आरम्भौ
ā́rambhau
आरम्भाः / आरम्भासः¹
ā́rambhāḥ / ā́rambhāsaḥ¹
賓格 आरम्भम्
ārambhám
आरम्भौ
ārambhaú
आरम्भान्
ārambhā́n
工具格 आरम्भेण
ārambhéṇa
आरम्भाभ्याम्
ārambhā́bhyām
आरम्भैः / आरम्भेभिः¹
ārambhaíḥ / ārambhébhiḥ¹
與格 आरम्भाय
ārambhā́ya
आरम्भाभ्याम्
ārambhā́bhyām
आरम्भेभ्यः
ārambhébhyaḥ
奪格 आरम्भात्
ārambhā́t
आरम्भाभ्याम्
ārambhā́bhyām
आरम्भेभ्यः
ārambhébhyaḥ
屬格 आरम्भस्य
ārambhásya
आरम्भयोः
ārambháyoḥ
आरम्भाणाम्
ārambhā́ṇām
方位格 आरम्भे
ārambhé
आरम्भयोः
ārambháyoḥ
आरम्भेषु
ārambhéṣu
備注
  • ¹吠陀

派生語彙 編輯

參考資料 編輯