印地语 编辑

词源 编辑

借自梵语 धैर्य (dhairya)

发音 编辑

名词 编辑

धैर्य (dhairyam (乌尔都语写法 دَھیرْیَہ)

  1. (正式) 耐心冷静
    धैर्य रखनाdhairy rakhnā耐心

变格 编辑

近义词 编辑

专有名词 编辑

धैर्य (dhairyam

  1. Dhairya,源自梵语的男性人名

延伸阅读 编辑

梵语 编辑

其他书写系统 编辑

词源 编辑

Template:Vrd-ya,源自धृ (dhṛ, 牢固, 词根)

发音 编辑

名词 编辑

धैर्य (dhairyan

  1. 牢固稳固
  2. 耐心
  3. 勇气刚毅

变格 编辑

धैर्य (dhairya)的中性a-词干变格
单数 双数 复数
主格 धैर्यम्
dhairyam
धैर्ये
dhairye
धैर्याणि / धैर्या¹
dhairyāṇi / dhairyā¹
呼格 धैर्य
dhairya
धैर्ये
dhairye
धैर्याणि / धैर्या¹
dhairyāṇi / dhairyā¹
宾格 धैर्यम्
dhairyam
धैर्ये
dhairye
धैर्याणि / धैर्या¹
dhairyāṇi / dhairyā¹
工具格 धैर्येण
dhairyeṇa
धैर्याभ्याम्
dhairyābhyām
धैर्यैः / धैर्येभिः¹
dhairyaiḥ / dhairyebhiḥ¹
与格 धैर्याय
dhairyāya
धैर्याभ्याम्
dhairyābhyām
धैर्येभ्यः
dhairyebhyaḥ
夺格 धैर्यात्
dhairyāt
धैर्याभ्याम्
dhairyābhyām
धैर्येभ्यः
dhairyebhyaḥ
属格 धैर्यस्य
dhairyasya
धैर्ययोः
dhairyayoḥ
धैर्याणाम्
dhairyāṇām
方位格 धैर्ये
dhairye
धैर्ययोः
dhairyayoḥ
धैर्येषु
dhairyeṣu
备注
  • ¹吠陀

派生语汇 编辑

延伸阅读 编辑