印地語 編輯

詞源 編輯

借自梵語 धैर्य (dhairya)

發音 編輯

名詞 編輯

धैर्य (dhairyam (烏爾都語寫法 دَھیرْیَہ)

  1. (正式) 耐心冷靜
    धैर्य रखनाdhairy rakhnā耐心

變格 編輯

近義詞 編輯

專有名詞 編輯

धैर्य (dhairyam

  1. Dhairya,源自梵語的男性人名

延伸閱讀 編輯

梵語 編輯

其他書寫系統 編輯

詞源 編輯

Template:Vrd-ya,源自धृ (dhṛ, 牢固, 詞根)

發音 編輯

名詞 編輯

धैर्य (dhairyan

  1. 牢固穩固
  2. 耐心
  3. 勇氣剛毅

變格 編輯

धैर्य (dhairya)的中性a-詞幹變格
單數 雙數 複數
主格 धैर्यम्
dhairyam
धैर्ये
dhairye
धैर्याणि / धैर्या¹
dhairyāṇi / dhairyā¹
呼格 धैर्य
dhairya
धैर्ये
dhairye
धैर्याणि / धैर्या¹
dhairyāṇi / dhairyā¹
賓格 धैर्यम्
dhairyam
धैर्ये
dhairye
धैर्याणि / धैर्या¹
dhairyāṇi / dhairyā¹
工具格 धैर्येण
dhairyeṇa
धैर्याभ्याम्
dhairyābhyām
धैर्यैः / धैर्येभिः¹
dhairyaiḥ / dhairyebhiḥ¹
與格 धैर्याय
dhairyāya
धैर्याभ्याम्
dhairyābhyām
धैर्येभ्यः
dhairyebhyaḥ
奪格 धैर्यात्
dhairyāt
धैर्याभ्याम्
dhairyābhyām
धैर्येभ्यः
dhairyebhyaḥ
屬格 धैर्यस्य
dhairyasya
धैर्ययोः
dhairyayoḥ
धैर्याणाम्
dhairyāṇām
方位格 धैर्ये
dhairye
धैर्ययोः
dhairyayoḥ
धैर्येषु
dhairyeṣu
備注
  • ¹吠陀

派生語彙 編輯

延伸閱讀 編輯