印地语 编辑

词源 编辑

借自梵语 पीनस (pīnasa)

发音 编辑

名词 编辑

पीनस (pīnasm

  1. 感冒
    近义词: सर्दी (sardī)ज़ुकाम (zukām)प्रतिश्याय (pratiśyāy)

变格 编辑

梵语 编辑

词源 编辑

源自词根पी (, ) + नस (nasa, 鼻子)

发音 编辑

名词 编辑

पीनस (pīnasam

  1. 感冒(影响鼻子)
    近义词: प्रतिश्याय (pratiśyāya)

变格 编辑

पीनस (pīnasa)的阳性a-词干变格
单数 双数 复数
主格 पीनसः
pīnasaḥ
पीनसौ
pīnasau
पीनसाः / पीनसासः¹
pīnasāḥ / pīnasāsaḥ¹
呼格 पीनस
pīnasa
पीनसौ
pīnasau
पीनसाः / पीनसासः¹
pīnasāḥ / pīnasāsaḥ¹
宾格 पीनसम्
pīnasam
पीनसौ
pīnasau
पीनसान्
pīnasān
工具格 पीनसेन
pīnasena
पीनसाभ्याम्
pīnasābhyām
पीनसैः / पीनसेभिः¹
pīnasaiḥ / pīnasebhiḥ¹
与格 पीनसाय
pīnasāya
पीनसाभ्याम्
pīnasābhyām
पीनसेभ्यः
pīnasebhyaḥ
夺格 पीनसात्
pīnasāt
पीनसाभ्याम्
pīnasābhyām
पीनसेभ्यः
pīnasebhyaḥ
属格 पीनसस्य
pīnasasya
पीनसयोः
pīnasayoḥ
पीनसानाम्
pīnasānām
方位格 पीनसे
pīnase
पीनसयोः
pīnasayoḥ
पीनसेषु
pīnaseṣu
备注
  • ¹吠陀