印地語 編輯

詞源 編輯

借自梵語 पीनस (pīnasa)

發音 編輯

名詞 編輯

पीनस (pīnasm

  1. 感冒
    近義詞: सर्दी (sardī)ज़ुकाम (zukām)प्रतिश्याय (pratiśyāy)

變格 編輯

梵語 編輯

詞源 編輯

源自詞根पी (, ) + नस (nasa, 鼻子)

發音 編輯

名詞 編輯

पीनस (pīnasam

  1. 感冒(影響鼻子)
    近義詞: प्रतिश्याय (pratiśyāya)

變格 編輯

पीनस (pīnasa)的陽性a-詞幹變格
單數 雙數 複數
主格 पीनसः
pīnasaḥ
पीनसौ
pīnasau
पीनसाः / पीनसासः¹
pīnasāḥ / pīnasāsaḥ¹
呼格 पीनस
pīnasa
पीनसौ
pīnasau
पीनसाः / पीनसासः¹
pīnasāḥ / pīnasāsaḥ¹
賓格 पीनसम्
pīnasam
पीनसौ
pīnasau
पीनसान्
pīnasān
工具格 पीनसेन
pīnasena
पीनसाभ्याम्
pīnasābhyām
पीनसैः / पीनसेभिः¹
pīnasaiḥ / pīnasebhiḥ¹
與格 पीनसाय
pīnasāya
पीनसाभ्याम्
pīnasābhyām
पीनसेभ्यः
pīnasebhyaḥ
奪格 पीनसात्
pīnasāt
पीनसाभ्याम्
pīnasābhyām
पीनसेभ्यः
pīnasebhyaḥ
屬格 पीनसस्य
pīnasasya
पीनसयोः
pīnasayoḥ
पीनसानाम्
pīnasānām
方位格 पीनसे
pīnase
पीनसयोः
pīnasayoḥ
पीनसेषु
pīnaseṣu
備注
  • ¹吠陀