梵语 编辑

其他书写系统 编辑

发音 编辑

词源 编辑

源自原始印度-雅利安語 *Hankás,源自原始印度-伊朗語 *Hánkas,源自原始印歐語 *h₂ónkos,源自*h₂enk- (弯,曲)。同源词有古希臘語 ὄγκος (ónkos)拉丁語 uncus古東斯拉夫語 паукъ (paukŭ)

名词 编辑

अङ्क (aṅkám

    • RV 1.162.13d
      यन नीक्षणं मांस्पचन्या उखाया या पात्राणि यूष्णासेचनानि |
      ऊष्मण्यापिधाना चरूणामङकाः सूनाःपरि भूषन्त्यश्वम ||
      yan nīkṣaṇaṃ māṃspacanyā ukhāyā yā pātrāṇi yūṣṇaāsecanāni |
      ūṣmaṇyāpidhānā carūṇāmaṅkāḥ sūnāḥpari bhūṣantyaśvam ||
  1. (用双数) 双轮马车的一半
  2. 弯曲
  3. 人体的弧线 尤指女性的臀部上部部分,怀孕婴儿的地方,因此常等于“胸部”或“大腿”
  4. 身体
  5. 近处四处
  6. 手臂弯曲处
  7. 钩状或弯曲的器械
  8. 曲线弧线
  9. 烙印在动物身上的)数字记号
  10. 任何记号笔画印记
  11. 数字
  12. 数字
  13. 系数
  14. 戏剧的一
  15. 戏剧
  16. 打架
  17. 罪过罪行

变格 编辑

अङ्क (aṅká)的陽性a-詞幹變格
單數 雙數 複數
主格 अङ्कः
aṅkáḥ
अङ्कौ
aṅkaú
अङ्काः / अङ्कासः¹
aṅkā́ḥ / aṅkā́saḥ¹
呼格 अङ्क
áṅka
अङ्कौ
áṅkau
अङ्काः / अङ्कासः¹
áṅkāḥ / áṅkāsaḥ¹
賓格 अङ्कम्
aṅkám
अङ्कौ
aṅkaú
अङ्कान्
aṅkā́n
工具格 अङ्केन
aṅkéna
अङ्काभ्याम्
aṅkā́bhyām
अङ्कैः / अङ्केभिः¹
aṅkaíḥ / aṅkébhiḥ¹
與格 अङ्काय
aṅkā́ya
अङ्काभ्याम्
aṅkā́bhyām
अङ्केभ्यः
aṅkébhyaḥ
奪格 अङ्कात्
aṅkā́t
अङ्काभ्याम्
aṅkā́bhyām
अङ्केभ्यः
aṅkébhyaḥ
屬格 अङ्कस्य
aṅkásya
अङ्कयोः
aṅkáyoḥ
अङ्कानाम्
aṅkā́nām
方位格 अङ्के
aṅké
अङ्कयोः
aṅkáyoḥ
अङ्केषु
aṅkéṣu
備注
  • ¹吠陀

派生語彙 编辑

参考资料 编辑