梵語

编辑

其他文字

编辑

詞源

编辑

源自詞根 खड् (khaḍ)खण्ड् (khaṇḍ, 分開,分離);更詳細的詞源請參見 खण्ड (khaṇḍa, 部分、碎片、切片)

發音

编辑

名詞

编辑

खड्ग (khaḍgam

  1. 近義詞: कृपाण (kṛpāṇa)आसङ्ग (āsaṅga)करण्ड (karaṇḍa)चन्द्रहास (candrahāsa)
    खड्गलताkhaḍgalatā劍刃
  2. 犀牛或其

變格

编辑
खड्ग (kháḍga)的陽性a-詞幹變格
單數 雙數 複數
主格 खड्गः
kháḍgaḥ
खड्गौ / खड्गा¹
kháḍgau / kháḍgā¹
खड्गाः / खड्गासः¹
kháḍgāḥ / kháḍgāsaḥ¹
呼格 खड्ग
kháḍga
खड्गौ / खड्गा¹
kháḍgau / kháḍgā¹
खड्गाः / खड्गासः¹
kháḍgāḥ / kháḍgāsaḥ¹
賓格 खड्गम्
kháḍgam
खड्गौ / खड्गा¹
kháḍgau / kháḍgā¹
खड्गान्
kháḍgān
工具格 खड्गेन
kháḍgena
खड्गाभ्याम्
kháḍgābhyām
खड्गैः / खड्गेभिः¹
kháḍgaiḥ / kháḍgebhiḥ¹
與格 खड्गाय
kháḍgāya
खड्गाभ्याम्
kháḍgābhyām
खड्गेभ्यः
kháḍgebhyaḥ
奪格 खड्गात्
kháḍgāt
खड्गाभ्याम्
kháḍgābhyām
खड्गेभ्यः
kháḍgebhyaḥ
屬格 खड्गस्य
kháḍgasya
खड्गयोः
kháḍgayoḥ
खड्गानाम्
kháḍgānām
方位格 खड्गे
kháḍge
खड्गयोः
kháḍgayoḥ
खड्गेषु
kháḍgeṣu
備注
  • ¹吠陀

派生詞彙

编辑

派生語彙

编辑