梵语

编辑

其他文字

编辑

词源

编辑

源自词根 खड् (khaḍ)खण्ड् (khaṇḍ, 分开,分离);更详细的词源请参见 खण्ड (khaṇḍa, 部分、碎片、切片)

发音

编辑

名词

编辑

खड्ग (khaḍgam

  1. 近义词:कृपाण (kṛpāṇa)आसङ्ग (āsaṅga)करण्ड (karaṇḍa)चन्द्रहास (candrahāsa)
    खड्गलताkhaḍgalatā剑刃
  2. 犀牛或其

变格

编辑
खड्ग (kháḍga)的阳性a-词干变格
单数 双数 复数
主格 खड्गः
kháḍgaḥ
खड्गौ / खड्गा¹
kháḍgau / kháḍgā¹
खड्गाः / खड्गासः¹
kháḍgāḥ / kháḍgāsaḥ¹
呼格 खड्ग
kháḍga
खड्गौ / खड्गा¹
kháḍgau / kháḍgā¹
खड्गाः / खड्गासः¹
kháḍgāḥ / kháḍgāsaḥ¹
宾格 खड्गम्
kháḍgam
खड्गौ / खड्गा¹
kháḍgau / kháḍgā¹
खड्गान्
kháḍgān
工具格 खड्गेन
kháḍgena
खड्गाभ्याम्
kháḍgābhyām
खड्गैः / खड्गेभिः¹
kháḍgaiḥ / kháḍgebhiḥ¹
与格 खड्गाय
kháḍgāya
खड्गाभ्याम्
kháḍgābhyām
खड्गेभ्यः
kháḍgebhyaḥ
夺格 खड्गात्
kháḍgāt
खड्गाभ्याम्
kháḍgābhyām
खड्गेभ्यः
kháḍgebhyaḥ
属格 खड्गस्य
kháḍgasya
खड्गयोः
kháḍgayoḥ
खड्गानाम्
kháḍgānām
方位格 खड्गे
kháḍge
खड्गयोः
kháḍgayoḥ
खड्गेषु
kháḍgeṣu
备注
  • ¹吠陀

派生词汇

编辑

派生语汇

编辑