印地語编辑

 
印地語維基百科有一篇文章關於:

詞源编辑

源自梵語 चीन (cīna)

發音编辑

专有名词编辑

चीन (cīnm(烏爾都語寫法 چین‎)

  1. 中国

尼泊爾語编辑

專有名詞编辑

चीन (cīna)(讀法 चिन् (cin)

  1. 中國

尼瓦爾語编辑

詞源编辑

源自梵語 चीन (cīna)

專有名詞编辑

चीन (cīna)

  1. 中國

梵語编辑

其他寫法编辑

詞源编辑

來源不明,但常認爲派生自上古漢語 (*Dzin)

名词编辑

n.  चीन  (cīna) (m

  1. 中国人,汉人
  2. 鹿的一种
  3. (亦作 चिन्न (cinna)
  4. 线

变格编辑

चीन 的陽性 a-詞幹變格
主格單數 चीनः (cīnaḥ)
屬格單數 चीनस्य (cīnasya)
單數 雙數 複數
主格 चीनः (cīnaḥ) चीनौ (cīnau) चीनाः (cīnāḥ)
呼格 चीन (cīna) चीनौ (cīnau) चीनाः (cīnāḥ)
賓格 चीनम् (cīnam) चीनौ (cīnau) चीनान् (cīnān)
工具格 चीनेन (cīnena) चीनाभ्याम् (cīnābhyām) चीनैः (cīnaiḥ)
與格 चीनाय (cīnāya) चीनाभ्याम् (cīnābhyām) चीनेभ्यः (cīnebhyaḥ)
離格 चीनात् (cīnāt) चीनाभ्याम् (cīnābhyām) चीनेभ्यः (cīnebhyaḥ)
屬格 चीनस्य (cīnasya) चीनयोः (cīnayoḥ) चीनानाम् (cīnānām)
位格 चीने (cīne) चीनयोः (cīnayoḥ) चीनेषु (cīneṣu)

派生詞编辑

常認爲是以下詞的來源:

名词编辑

n. चीन (cīna) (n

变格编辑

चीन 的中性 a-詞幹變格
主格單數 चीनम् (cīnam)
屬格單數 चीनस्य (cīnasya)
單數 雙數 複數
主格 चीनम् (cīnam) चीने (cīne) चीनानि (cīnāni)
呼格 चीन (cīna) चीने (cīne) चीनानि (cīnāni)
賓格 चीनम् (cīnam) चीने (cīne) चीनानि (cīnāni)
工具格 चीनेन (cīnena) चीनाभ्याम् (cīnābhyām) चीनैः (cīnaiḥ)
與格 चीनाय (cīnāya) चीनाभ्याम् (cīnābhyām) चीनेभ्यः (cīnebhyaḥ)
離格 चीनात् (cīnāt) चीनाभ्याम् (cīnābhyām) चीनेभ्यः (cīnebhyaḥ)
屬格 चीनस्य (cīnasya) चीनयोः (cīnayoḥ) चीनानाम् (cīnānām)
位格 चीने (cīne) चीनयोः (cīnayoḥ) चीनेषु (cīneṣu)

参考编辑