चीन
印地語编辑
詞源编辑
發音编辑
专有名词编辑
चीन (cīn) m(烏爾都語寫法 چین)
尼泊爾語编辑
專有名詞编辑
चीन (cīna)(讀法 चिन् (cin))
尼瓦爾語编辑
詞源编辑
專有名詞编辑
चीन (cīna)
梵語编辑
其他寫法编辑
- चीण (cīṇa)
詞源编辑
名词编辑
n. चीन (cīna) (m)
变格编辑
चीन 的陽性 a-詞幹變格 | |||
---|---|---|---|
主格單數 | चीनः (cīnaḥ) | ||
屬格單數 | चीनस्य (cīnasya) | ||
單數 | 雙數 | 複數 | |
主格 | चीनः (cīnaḥ) | चीनौ (cīnau) | चीनाः (cīnāḥ) |
呼格 | चीन (cīna) | चीनौ (cīnau) | चीनाः (cīnāḥ) |
賓格 | चीनम् (cīnam) | चीनौ (cīnau) | चीनान् (cīnān) |
工具格 | चीनेन (cīnena) | चीनाभ्याम् (cīnābhyām) | चीनैः (cīnaiḥ) |
與格 | चीनाय (cīnāya) | चीनाभ्याम् (cīnābhyām) | चीनेभ्यः (cīnebhyaḥ) |
離格 | चीनात् (cīnāt) | चीनाभ्याम् (cīnābhyām) | चीनेभ्यः (cīnebhyaḥ) |
屬格 | चीनस्य (cīnasya) | चीनयोः (cīnayoḥ) | चीनानाम् (cīnānām) |
位格 | चीने (cīne) | चीनयोः (cīnayoḥ) | चीनेषु (cīneṣu) |
派生詞编辑
常認爲是以下詞的來源:
- 阿拉伯語: اَلصِّين (aṣ-ṣīn)
- 漢語: 支那 (Zhīnà); 震旦 (Zhèndàn)
- 英語: China
- 希臘語: Θῖνα (Thîna); Θῖναι (Thînai)
- 日語: 支那; シナ
- 拉丁語: Sinae
- 泰盧固語: చీనా (cīnā)
名词编辑
n. चीन (cīna) (n)
变格编辑
चीन 的中性 a-詞幹變格 | |||
---|---|---|---|
主格單數 | चीनम् (cīnam) | ||
屬格單數 | चीनस्य (cīnasya) | ||
單數 | 雙數 | 複數 | |
主格 | चीनम् (cīnam) | चीने (cīne) | चीनानि (cīnāni) |
呼格 | चीन (cīna) | चीने (cīne) | चीनानि (cīnāni) |
賓格 | चीनम् (cīnam) | चीने (cīne) | चीनानि (cīnāni) |
工具格 | चीनेन (cīnena) | चीनाभ्याम् (cīnābhyām) | चीनैः (cīnaiḥ) |
與格 | चीनाय (cīnāya) | चीनाभ्याम् (cīnābhyām) | चीनेभ्यः (cīnebhyaḥ) |
離格 | चीनात् (cīnāt) | चीनाभ्याम् (cīnābhyām) | चीनेभ्यः (cīnebhyaḥ) |
屬格 | चीनस्य (cīnasya) | चीनयोः (cīnayoḥ) | चीनानाम् (cīnānām) |
位格 | चीने (cīne) | चीनयोः (cīnayoḥ) | चीनेषु (cīneṣu) |
参考编辑
- Monier Williams (1899), “चीन”, A Sanskrit–English Dictionary, […], new版, Oxford: At the Clarendon Press, OCLC 458052227, 页0399