印地语 编辑

 
印地语维基百科有一篇文章关于:
维基百科 hi

词源 编辑

源自梵语 चीन (cīna)

发音 编辑

专有名词 编辑

चीन (cīnm (乌尔都语写法 چین)

  1. 中国

尼泊尔语 编辑

专有名词 编辑

चीन (cīna) (读法 चिन् (cin))

  1. 中国

尼瓦尔语 编辑

词源 编辑

源自梵语 चीन (cīna)

专有名词 编辑

चीन (cīna)

  1. 中国

梵语 编辑

其他写法 编辑

词源 编辑

来源不明,但常认为派生自上古汉语 (*Dzin)

名词 编辑

n.  चीन  (cīna) (m

  1. 中国人,汉人
  2. 鹿的一种
  3. (亦作 चिन्न (cinna)
  4. 线

变格 编辑

चीन 的阳性 a-词干变格
主格单数 चीनः (cīnaḥ)
属格单数 चीनस्य (cīnasya)
单数 双数 复数
主格 चीनः (cīnaḥ) चीनौ (cīnau) चीनाः (cīnāḥ)
呼格 चीन (cīna) चीनौ (cīnau) चीनाः (cīnāḥ)
宾格 चीनम् (cīnam) चीनौ (cīnau) चीनान् (cīnān)
工具格 चीनेन (cīnena) चीनाभ्याम् (cīnābhyām) चीनैः (cīnaiḥ)
与格 चीनाय (cīnāya) चीनाभ्याम् (cīnābhyām) चीनेभ्यः (cīnebhyaḥ)
离格 चीनात् (cīnāt) चीनाभ्याम् (cīnābhyām) चीनेभ्यः (cīnebhyaḥ)
属格 चीनस्य (cīnasya) चीनयोः (cīnayoḥ) चीनानाम् (cīnānām)
位格 चीने (cīne) चीनयोः (cīnayoḥ) चीनेषु (cīneṣu)

派生词 编辑

常认为是以下词的来源:

名词 编辑

n. चीन (cīna) (n

变格 编辑

चीन 的中性 a-词干变格
主格单数 चीनम् (cīnam)
属格单数 चीनस्य (cīnasya)
单数 双数 复数
主格 चीनम् (cīnam) चीने (cīne) चीनानि (cīnāni)
呼格 चीन (cīna) चीने (cīne) चीनानि (cīnāni)
宾格 चीनम् (cīnam) चीने (cīne) चीनानि (cīnāni)
工具格 चीनेन (cīnena) चीनाभ्याम् (cīnābhyām) चीनैः (cīnaiḥ)
与格 चीनाय (cīnāya) चीनाभ्याम् (cīnābhyām) चीनेभ्यः (cīnebhyaḥ)
离格 चीनात् (cīnāt) चीनाभ्याम् (cīnābhyām) चीनेभ्यः (cīnebhyaḥ)
属格 चीनस्य (cīnasya) चीनयोः (cīnayoḥ) चीनानाम् (cīnānām)
位格 चीने (cīne) चीनयोः (cīnayoḥ) चीनेषु (cīneṣu)

参考 编辑