巴利語 编辑

其他字體 编辑

名詞 编辑

पितु (pitu)

  1. pitu天城文形式,पितर् (pitar, 父親)屬格/與格單數

梵語 编辑

詞源 编辑

源自原始印度-伊朗語 *pitúš (食物),源自原始印歐語 *peyt- (食物)[1]。對比阿維斯陀語 𐬞𐬌𐬙𐬎(pitu, 食物)立陶宛語 piẽtūs (午餐)古愛爾蘭語 ithid ()

發音 编辑

名詞 编辑

पितु (pitúm n

  1. (吠陀) 食物營養
  2. 汁液

變格 编辑

पितु (pitú)的陽性u-詞幹變格
單數 雙數 複數
主格 पितुः
pitúḥ
पितू
pitū́
पितवः
pitávaḥ
呼格 पितो
píto
पितू
pítū
पितवः
pítavaḥ
賓格 पितुम्
pitúm
पितू
pitū́
पितून्
pitū́n
工具格 पितुना / पित्वा¹
pitúnā / pitvā̀¹
पितुभ्याम्
pitúbhyām
पितुभिः
pitúbhiḥ
與格 पितवे / पित्वे²
pitáve / pitvè²
पितुभ्याम्
pitúbhyām
पितुभ्यः
pitúbhyaḥ
奪格 पितोः / पित्वः²
pitóḥ / pitvàḥ²
पितुभ्याम्
pitúbhyām
पितुभ्यः
pitúbhyaḥ
屬格 पितोः / पित्वः²
pitóḥ / pitvàḥ²
पित्वोः
pitvóḥ
पितूनाम्
pitūnā́m
方位格 पितौ
pitaú
पित्वोः
pitvóḥ
पितुषु
pitúṣu
備注
  • ¹吠陀
  • ²較不常見
पितु (pitú)的中性u-詞幹變格
單數 雙數 複數
主格 पितु
pitú
पितुनी
pitúnī
पितू / पितु / पितूनि¹
pitū́ / pitú / pitū́ni¹
呼格 पितु / पितो
pitú / píto
पितुनी
pítunī
पितू / पितु / पितूनि¹
pítū / pitú / pítūni¹
賓格 पितु
pitú
पितुनी
pitúnī
पितू / पितु / पितूनि¹
pitū́ / pitú / pitū́ni¹
工具格 पितुना / पित्वा²
pitúnā / pitvā̀²
पितुभ्याम्
pitúbhyām
पितुभिः
pitúbhiḥ
與格 पितवे / पित्वे³
pitáve / pitvè³
पितुभ्याम्
pitúbhyām
पितुभ्यः
pitúbhyaḥ
奪格 पितोः / पितुनः¹ / पित्वः³
pitóḥ / pitúnaḥ¹ / pitvàḥ³
पितुभ्याम्
pitúbhyām
पितुभ्यः
pitúbhyaḥ
屬格 पितोः / पितुनः¹ / पित्वः³
pitóḥ / pitúnaḥ¹ / pitvàḥ³
पितुनोः
pitúnoḥ
पितूनाम्
pitūnā́m
方位格 पितुनि
pitúni
पितुनोः
pitúnoḥ
पितुषु
pitúṣu
備注
  • ¹晚期梵語
  • ²吠陀
  • ³較不常見

參考資料 编辑

  1. Lubotsky, Alexander (2011), “pitú”, The Indo-Aryan Inherited Lexicon (in progress) (Indo-European Etymological Dictionary Project), Leiden University