巴利语 编辑

其他字体 编辑

名词 编辑

पितु (pitu)

  1. pitu天城文形式,पितर् (pitar, 父亲)属格/与格单数

梵语 编辑

词源 编辑

源自原始印度-伊朗语 *pitúš (食物),源自原始印欧语 *peyt- (食物)[1]。对比阿维斯陀语 𐬞𐬌𐬙𐬎 (pitu, 食物)立陶宛语 piẽtūs (午餐)古爱尔兰语 ithid ()

发音 编辑

名词 编辑

पितु (pitúm n

  1. (吠陀) 食物营养
  2. 汁液

变格 编辑

पितु (pitú)的阳性u-词干变格
单数 双数 复数
主格 पितुः
pitúḥ
पितू
pitū́
पितवः
pitávaḥ
呼格 पितो
píto
पितू
pítū
पितवः
pítavaḥ
宾格 पितुम्
pitúm
पितू
pitū́
पितून्
pitū́n
工具格 पितुना / पित्वा¹
pitúnā / pitvā̀¹
पितुभ्याम्
pitúbhyām
पितुभिः
pitúbhiḥ
与格 पितवे / पित्वे²
pitáve / pitvè²
पितुभ्याम्
pitúbhyām
पितुभ्यः
pitúbhyaḥ
夺格 पितोः / पित्वः²
pitóḥ / pitvàḥ²
पितुभ्याम्
pitúbhyām
पितुभ्यः
pitúbhyaḥ
属格 पितोः / पित्वः²
pitóḥ / pitvàḥ²
पित्वोः
pitvóḥ
पितूनाम्
pitūnā́m
方位格 पितौ
pitaú
पित्वोः
pitvóḥ
पितुषु
pitúṣu
备注
  • ¹吠陀
  • ²较不常见
पितु (pitú)的中性u-词干变格
单数 双数 复数
主格 पितु
pitú
पितुनी
pitúnī
पितू / पितु / पितूनि¹
pitū́ / pitú / pitū́ni¹
呼格 पितु / पितो
pitú / píto
पितुनी
pítunī
पितू / पितु / पितूनि¹
pítū / pitú / pítūni¹
宾格 पितु
pitú
पितुनी
pitúnī
पितू / पितु / पितूनि¹
pitū́ / pitú / pitū́ni¹
工具格 पितुना / पित्वा²
pitúnā / pitvā̀²
पितुभ्याम्
pitúbhyām
पितुभिः
pitúbhiḥ
与格 पितवे / पित्वे³
pitáve / pitvè³
पितुभ्याम्
pitúbhyām
पितुभ्यः
pitúbhyaḥ
夺格 पितोः / पितुनः¹ / पित्वः³
pitóḥ / pitúnaḥ¹ / pitvàḥ³
पितुभ्याम्
pitúbhyām
पितुभ्यः
pitúbhyaḥ
属格 पितोः / पितुनः¹ / पित्वः³
pitóḥ / pitúnaḥ¹ / pitvàḥ³
पितुनोः
pitúnoḥ
पितूनाम्
pitūnā́m
方位格 पितुनि
pitúni
पितुनोः
pitúnoḥ
पितुषु
pitúṣu
备注
  • ¹晚期梵语
  • ²吠陀
  • ³较不常见

参考资料 编辑

  1. Lubotsky, Alexander (2011), “pitú”, The Indo-Aryan Inherited Lexicon (in progress) (Indo-European Etymological Dictionary Project), Leiden University