印地語 编辑

發音 编辑

詞源1 编辑

借自古典波斯語 مال (māl),源自阿拉伯語 مال (māl)。對照阿薩姆語 মাল (mal)孟加拉語 মাল (mal)

名詞 编辑

माल (mālm (烏爾都語寫法 مال) (不可數)

  1. 東西
  2. (俚語主要用於Delhi)
  3. (俚語主要用於Delhi冒犯) 性感美女
  4. (俚語) 大麻
變格 编辑
相關詞彙 编辑

詞源2 编辑

源自梵語 मल्ल (malla)

名詞 编辑

माल (mālm (烏爾都語寫法 مال)

  1. 摔跤手
  2. 鬥士
變格 编辑

詞源3 编辑

源自梵語 माला (mālā)

名詞 编辑

माल (mālf (烏爾都語寫法 مال)

  1. 花環
變格 编辑

巴利語 编辑

其他形式 编辑

名詞 编辑

माल m

  1. 圓形圍場/場地

變格 编辑

梵語 编辑

其他書寫系統 编辑

詞源 编辑

可能借自原始達羅毗荼語

發音 编辑

名詞 编辑

माल (mālan

  1. 村莊附近的樹林

變格 编辑

माल (māla)的中性a-詞幹變格
單數 雙數 複數
主格 मालम्
mālam
माले
māle
मालानि / माला¹
mālāni / mālā¹
呼格 माल
māla
माले
māle
मालानि / माला¹
mālāni / mālā¹
賓格 मालम्
mālam
माले
māle
मालानि / माला¹
mālāni / mālā¹
工具格 मालेन
mālena
मालाभ्याम्
mālābhyām
मालैः / मालेभिः¹
mālaiḥ / mālebhiḥ¹
與格 मालाय
mālāya
मालाभ्याम्
mālābhyām
मालेभ्यः
mālebhyaḥ
奪格 मालात्
mālāt
मालाभ्याम्
mālābhyām
मालेभ्यः
mālebhyaḥ
屬格 मालस्य
mālasya
मालयोः
mālayoḥ
मालानाम्
mālānām
方位格 माले
māle
मालयोः
mālayoḥ
मालेषु
māleṣu
備注
  • ¹吠陀

參考資料 编辑