梵语 编辑

词源 编辑

源自原始印度-雅利安語 *wamrás,源自原始印度-伊朗語 *marwíš*warmíš*wamrás,源自原始印歐語 *morwi-。对比拉丁語 formīca古希臘語 μύρμηξ (múrmēx)教會斯拉夫語 мравии (mravii)古愛爾蘭語 moirb英語 mire (螞蟻, 弃用)

发音 编辑

名词 编辑

वम्र (vamrám

  1. 螞蟻

变格 编辑

वम्र 的陽性 a-詞幹變格
主格單數 वम्रः (vamraḥ)
屬格單數 वम्रस्य (vamrasya)
單數 雙數 複數
主格 वम्रः (vamraḥ) वम्रौ (vamrau) वम्राः (vamrāḥ)
呼格 वम्र (vamra) वम्रौ (vamrau) वम्राः (vamrāḥ)
賓格 वम्रम् (vamram) वम्रौ (vamrau) वम्रान् (vamrān)
工具格 वम्रेण (vamreṇa) वम्राभ्याम् (vamrābhyām) वम्रैः (vamraiḥ)
與格 वम्राय (vamrāya) वम्राभ्याम् (vamrābhyām) वम्रेभ्यः (vamrebhyaḥ)
離格 वम्रात् (vamrāt) वम्राभ्याम् (vamrābhyām) वम्रेभ्यः (vamrebhyaḥ)
屬格 वम्रस्य (vamrasya) वम्रयोः (vamrayoḥ) वम्राणाम् (vamrāṇām)
位格 वम्रे (vamre) वम्रयोः (vamrayoḥ) वम्रेषु (vamreṣu)

参考资料 编辑