梵语 编辑

词源 编辑

源自原始印度-雅利安语 *wamrás,源自原始印度-伊朗语 *marwíš*warmíš*wamrás,源自原始印欧语 *morwi-。对比拉丁语 formīca古希腊语 μύρμηξ (múrmēx)教会斯拉夫语 мравии (mravii)古爱尔兰语 moirb英语 mire (蚂蚁, 弃用)

发音 编辑

名词 编辑

वम्र (vamrám

  1. 蚂蚁

变格 编辑

वम्र 的阳性 a-词干变格
主格单数 वम्रः (vamraḥ)
属格单数 वम्रस्य (vamrasya)
单数 双数 复数
主格 वम्रः (vamraḥ) वम्रौ (vamrau) वम्राः (vamrāḥ)
呼格 वम्र (vamra) वम्रौ (vamrau) वम्राः (vamrāḥ)
宾格 वम्रम् (vamram) वम्रौ (vamrau) वम्रान् (vamrān)
工具格 वम्रेण (vamreṇa) वम्राभ्याम् (vamrābhyām) वम्रैः (vamraiḥ)
与格 वम्राय (vamrāya) वम्राभ्याम् (vamrābhyām) वम्रेभ्यः (vamrebhyaḥ)
离格 वम्रात् (vamrāt) वम्राभ्याम् (vamrābhyām) वम्रेभ्यः (vamrebhyaḥ)
属格 वम्रस्य (vamrasya) वम्रयोः (vamrayoḥ) वम्राणाम् (vamrāṇām)
位格 वम्रे (vamre) वम्रयोः (vamrayoḥ) वम्रेषु (vamreṣu)

参考资料 编辑