संस्कृत

印地语 编辑

词源 编辑

古典借詞,源自梵語 संस्कृत (saṃskṛtá, 完备的)

发音 编辑

  • (德里印地語) IPA(幫助)/sən.skɾɪt̪/, [s̪ə̃n̪.s̪kɾɪt̪]
  • 文檔

专有名词 编辑

संस्कृत (sanskŕtf (烏爾都語寫法 سنسکرت‎)

  1. 梵语

变格 编辑

形容词 编辑

संस्कृत (sanskŕt) (無屈折)

  1. 完美的,高雅

马拉地语 编辑

词源 编辑

古典借詞,源自梵語 संस्कृत (saṃskṛtá, 完备的)

发音 编辑

  • IPA(幫助)/səus.kɾut̪/, [səus.kɾuːt̪]

专有名词 编辑

संस्कृत (sauskrut?

  1. 梵语

参考资料 编辑

  • Berntsen, Maxine, “संस्कृत”, in A Basic Marathi-English Dictionary, New Delhi: American Institute of Indian Studies, 1982-1983.

尼泊尔语 编辑

词源 编辑

古典借詞,源自梵語 संस्कृत (saṃskṛtá, 完备的)

发音 编辑

专有名词 编辑

संस्कृत (sãskŕta)

  1. 梵语

变格 编辑

संस्कृत 的變格
單數
主格 संस्कृत (sãskŕt)
賓格 संस्कृतलाई (sãskŕtlāī)
工具格 संस्कृतले (sãskŕtle)
與格 संस्कृतलाई (sãskŕtlāī)
奪格 संस्कृतबाट (sãskŕtbāṭa)
屬格 संस्कृतको (sãskŕtko)
方位格 संस्कृतमा (sãskŕtmā)
注釋::
  • -को (-ko)在所接名詞不同時,會發生變化:
    • 後接名詞複數時,變為-का (-kā)
    • 後接陰性名詞時,變為-की (-kī)

梵语 编辑

其他书写系统 编辑

词源 编辑

源自सम्- (sam-, 完整的,不分散的,一起的) +‎ स्कृ (skṛ, ) +‎ -त (-ta, 形容词化后缀)

发音 编辑

形容词 编辑

संस्कृत (saṃ-skṛtá, sáṃ-skṛta)

  1. 一起的,成型的,完全
  2. 就绪的,完善的,万全的,完备
  3. 煮熟
  4. 净化过的,圣洁
  5. 高雅的,高尚的,雅致的(尤指“精致”的语言,如梵语,和各种白话方言相对)
  6. (佛教) 本詞語需要翻譯為漢語。請協助添加,並移除{{rfdef}}模板。

变格 编辑

संस्कृत (saṃskṛta)的陽性a-詞幹變格
單數 雙數 複數
主格 संस्कृतः
saṃskṛtaḥ
संस्कृतौ
saṃskṛtau
संस्कृताः / संस्कृतासः¹
saṃskṛtāḥ / saṃskṛtāsaḥ¹
呼格 संस्कृत
saṃskṛta
संस्कृतौ
saṃskṛtau
संस्कृताः / संस्कृतासः¹
saṃskṛtāḥ / saṃskṛtāsaḥ¹
賓格 संस्कृतम्
saṃskṛtam
संस्कृतौ
saṃskṛtau
संस्कृतान्
saṃskṛtān
工具格 संस्कृतेन
saṃskṛtena
संस्कृताभ्याम्
saṃskṛtābhyām
संस्कृतैः / संस्कृतेभिः¹
saṃskṛtaiḥ / saṃskṛtebhiḥ¹
與格 संस्कृताय
saṃskṛtāya
संस्कृताभ्याम्
saṃskṛtābhyām
संस्कृतेभ्यः
saṃskṛtebhyaḥ
奪格 संस्कृतात्
saṃskṛtāt
संस्कृताभ्याम्
saṃskṛtābhyām
संस्कृतेभ्यः
saṃskṛtebhyaḥ
屬格 संस्कृतस्य
saṃskṛtasya
संस्कृतयोः
saṃskṛtayoḥ
संस्कृतानाम्
saṃskṛtānām
方位格 संस्कृते
saṃskṛte
संस्कृतयोः
saṃskṛtayoḥ
संस्कृतेषु
saṃskṛteṣu
備注
  • ¹吠陀

Lua错误 在Module:Sa-decl的第215行:No declension class could be detected. Please check the lemma form or specify the declension.

संस्कृत (saṃskṛta)的中性a-詞幹變格
單數 雙數 複數
主格 संस्कृतम्
saṃskṛtam
संस्कृते
saṃskṛte
संस्कृतानि / संस्कृता¹
saṃskṛtāni / saṃskṛtā¹
呼格 संस्कृत
saṃskṛta
संस्कृते
saṃskṛte
संस्कृतानि / संस्कृता¹
saṃskṛtāni / saṃskṛtā¹
賓格 संस्कृतम्
saṃskṛtam
संस्कृते
saṃskṛte
संस्कृतानि / संस्कृता¹
saṃskṛtāni / saṃskṛtā¹
工具格 संस्कृतेन
saṃskṛtena
संस्कृताभ्याम्
saṃskṛtābhyām
संस्कृतैः / संस्कृतेभिः¹
saṃskṛtaiḥ / saṃskṛtebhiḥ¹
與格 संस्कृताय
saṃskṛtāya
संस्कृताभ्याम्
saṃskṛtābhyām
संस्कृतेभ्यः
saṃskṛtebhyaḥ
奪格 संस्कृतात्
saṃskṛtāt
संस्कृताभ्याम्
saṃskṛtābhyām
संस्कृतेभ्यः
saṃskṛtebhyaḥ
屬格 संस्कृतस्य
saṃskṛtasya
संस्कृतयोः
saṃskṛtayoḥ
संस्कृतानाम्
saṃskṛtānām
方位格 संस्कृते
saṃskṛte
संस्कृतयोः
saṃskṛtayoḥ
संस्कृतेषु
saṃskṛteṣu
備注
  • ¹吠陀

名词 编辑

संस्कृत (saṃ-skṛtám

  1. 三类受到洗礼之人之一
  2. 有教养的人
  3. 规则派生

变格 编辑

संस्कृत (saṃskṛtá)的陽性a-詞幹變格
單數 雙數 複數
主格 संस्कृतः
saṃskṛtáḥ
संस्कृतौ
saṃskṛtaú
संस्कृताः / संस्कृतासः¹
saṃskṛtā́ḥ / saṃskṛtā́saḥ¹
呼格 संस्कृत
sáṃskṛta
संस्कृतौ
sáṃskṛtau
संस्कृताः / संस्कृतासः¹
sáṃskṛtāḥ / sáṃskṛtāsaḥ¹
賓格 संस्कृतम्
saṃskṛtám
संस्कृतौ
saṃskṛtaú
संस्कृतान्
saṃskṛtā́n
工具格 संस्कृतेन
saṃskṛténa
संस्कृताभ्याम्
saṃskṛtā́bhyām
संस्कृतैः / संस्कृतेभिः¹
saṃskṛtaíḥ / saṃskṛtébhiḥ¹
與格 संस्कृताय
saṃskṛtā́ya
संस्कृताभ्याम्
saṃskṛtā́bhyām
संस्कृतेभ्यः
saṃskṛtébhyaḥ
奪格 संस्कृतात्
saṃskṛtā́t
संस्कृताभ्याम्
saṃskṛtā́bhyām
संस्कृतेभ्यः
saṃskṛtébhyaḥ
屬格 संस्कृतस्य
saṃskṛtásya
संस्कृतयोः
saṃskṛtáyoḥ
संस्कृतानाम्
saṃskṛtā́nām
方位格 संस्कृते
saṃskṛté
संस्कृतयोः
saṃskṛtáyoḥ
संस्कृतेषु
saṃskṛtéṣu
備注
  • ¹吠陀

名词 编辑

संस्कृत (saṃ-skṛtán

  1. 准备预备准备好的祭品
  2. 神圣习俗
    • MW
  3. 梵语
    • c. 900 CE, Dhanañjaya, Daśarūpa
    • Rasikasarvasva in Narayana on Gitagovinda 5.2:
      संस्कृतात् प्राकृतम् इष्टम् ततोऽपभ्रंशभाषणम्।
      saṃskṛtāt prākṛtam iṣṭam tato’pabhraṃśabhāṣaṇam.
  4. (佛教) 本詞語需要翻譯為漢語。請協助添加,並移除{{rfdef}}模板。
    • Mmk 25.5:
      भावश् च यदि निर्वाणं निर्वाणं संस्कृतं भवेत् ।
      नसंस्कृतो हि विद्यते भावः क्व चन कश् चन ॥
      bhāvaś ca yadi nirvāṇaṃ nirvāṇaṃ saṃskṛtaṃ bhavet .
      nasaṃskṛto hi vidyate bhāvaḥ kva cana kaś cana .
    • Vajracch 32:
      तारका तिमिरं दीपो मायावश्याय बुद्बुदः ।
      सुपिनं विद्युद् अभ्रं च एवं द्रष्टव्य संस्कृतम्
      tārakā timiraṃ dīpo māyāvaśyāya budbudaḥ .
      supinaṃ vidyud abhraṃ ca evaṃ draṣṭavya saṃskṛtam .

变格 编辑

संस्कृत (saṃskṛtá)的中性a-詞幹變格
單數 雙數 複數
主格 संस्कृतम्
saṃskṛtám
संस्कृते
saṃskṛté
संस्कृतानि / संस्कृता¹
saṃskṛtā́ni / saṃskṛtā́¹
呼格 संस्कृत
sáṃskṛta
संस्कृते
sáṃskṛte
संस्कृतानि / संस्कृता¹
sáṃskṛtāni / sáṃskṛtā¹
賓格 संस्कृतम्
saṃskṛtám
संस्कृते
saṃskṛté
संस्कृतानि / संस्कृता¹
saṃskṛtā́ni / saṃskṛtā́¹
工具格 संस्कृतेन
saṃskṛténa
संस्कृताभ्याम्
saṃskṛtā́bhyām
संस्कृतैः / संस्कृतेभिः¹
saṃskṛtaíḥ / saṃskṛtébhiḥ¹
與格 संस्कृताय
saṃskṛtā́ya
संस्कृताभ्याम्
saṃskṛtā́bhyām
संस्कृतेभ्यः
saṃskṛtébhyaḥ
奪格 संस्कृतात्
saṃskṛtā́t
संस्कृताभ्याम्
saṃskṛtā́bhyām
संस्कृतेभ्यः
saṃskṛtébhyaḥ
屬格 संस्कृतस्य
saṃskṛtásya
संस्कृतयोः
saṃskṛtáyoḥ
संस्कृतानाम्
saṃskṛtā́nām
方位格 संस्कृते
saṃskṛté
संस्कृतयोः
saṃskṛtáyoḥ
संस्कृतेषु
saṃskṛtéṣu
備注
  • ¹吠陀

派生語彙 编辑

参考资料 编辑