梵语 编辑

其他书写系统 编辑

词源 编辑

源自原始印度-雅利安语 *Hargʰás,源自原始印度-伊朗语 *Hargʰás (价格,价值),源自原始印欧语 *h₂elgʷʰós,源自*h₂elgʷʰ- (花费;有价值)。与奥塞梯语 аргъ (arǧ)粟特语 [script needed] ('rγ)阿维斯陀语 𐬀𐬭𐬆𐬘𐬀𐬵 (arəjah, 价格,价值)波斯语 ارزش (arzeš, 价值)ارز (arz, 货币,通货)古希腊语 ἀλφή (alphḗ, 利润)立陶宛语 alga (工资)同源。[1]亦对比匈牙利语 ár (价格,价值),其是早期自印度-伊朗语族借入的词汇。[2]

词根为अर्ह् (arh)[3]

发音 编辑

名词 编辑

अर्घ (arghám

  1. 价格价值

变格 编辑

अर्घ (arghá)的阳性a-词干变格
单数 双数 复数
主格 अर्घः
argháḥ
अर्घौ
arghaú
अर्घाः / अर्घासः¹
arghā́ḥ / arghā́saḥ¹
呼格 अर्घ
árgha
अर्घौ
árghau
अर्घाः / अर्घासः¹
árghāḥ / árghāsaḥ¹
宾格 अर्घम्
arghám
अर्घौ
arghaú
अर्घान्
arghā́n
工具格 अर्घेण
arghéṇa
अर्घाभ्याम्
arghā́bhyām
अर्घैः / अर्घेभिः¹
arghaíḥ / arghébhiḥ¹
与格 अर्घाय
arghā́ya
अर्घाभ्याम्
arghā́bhyām
अर्घेभ्यः
arghébhyaḥ
夺格 अर्घात्
arghā́t
अर्घाभ्याम्
arghā́bhyām
अर्घेभ्यः
arghébhyaḥ
属格 अर्घस्य
arghásya
अर्घयोः
argháyoḥ
अर्घाणाम्
arghā́ṇām
方位格 अर्घे
arghé
अर्घयोः
argháyoḥ
अर्घेषु
arghéṣu
备注
  • ¹吠陀

衍生词汇 编辑

相关词汇 编辑

派生语汇 编辑

参考资料 编辑

  1. Puhvel, Jaan (1991) Hittite Etymological Dictionary, Mouton de Gruyter, 页41
  2. Entry #26 in Uralonet, online Uralic etymological database of the Research Institute for Linguistics, Hungary. Internet Archive
  3. Monier Williams (1899), “अर्घ ”, A Sanskrit–English Dictionary, [], new版, Oxford: At the Clarendon Press, OCLC 458052227, 页89