उपालम्भ

印地语 编辑

发音 编辑

名词 编辑

उपालम्भ (upālambhm

  1. उपालंभ (upālambh)的另一种写法

变格 编辑

梵语 编辑

其他字体 编辑

词源 编辑

源自उप- (upa-) +‎ आलम्भ (ālambha)

发音 编辑

名词 编辑

उपालम्भ (upālambham

  1. 斥责批评
  2. 禁止

变格 编辑

उपालम्भ (upālambha)的阳性a-词干变格
单数 双数 复数
主格 उपालम्भः
upālambhaḥ
उपालम्भौ
upālambhau
उपालम्भाः / उपालम्भासः¹
upālambhāḥ / upālambhāsaḥ¹
呼格 उपालम्भ
upālambha
उपालम्भौ
upālambhau
उपालम्भाः / उपालम्भासः¹
upālambhāḥ / upālambhāsaḥ¹
宾格 उपालम्भम्
upālambham
उपालम्भौ
upālambhau
उपालम्भान्
upālambhān
工具格 उपालम्भेन
upālambhena
उपालम्भाभ्याम्
upālambhābhyām
उपालम्भैः / उपालम्भेभिः¹
upālambhaiḥ / upālambhebhiḥ¹
与格 उपालम्भाय
upālambhāya
उपालम्भाभ्याम्
upālambhābhyām
उपालम्भेभ्यः
upālambhebhyaḥ
夺格 उपालम्भात्
upālambhāt
उपालम्भाभ्याम्
upālambhābhyām
उपालम्भेभ्यः
upālambhebhyaḥ
属格 उपालम्भस्य
upālambhasya
उपालम्भयोः
upālambhayoḥ
उपालम्भानाम्
upālambhānām
方位格 उपालम्भे
upālambhe
उपालम्भयोः
upālambhayoḥ
उपालम्भेषु
upālambheṣu
备注
  • ¹吠陀

派生语汇 编辑

  • 巴利语: upārambha
  • 阿输迦普拉克里特语:
  • 印地语: उपालंभ (upālambh) (学术化借词)

拓展阅读 编辑

参考资料 编辑

  1. Turner, Ralph Lilley (1969–1985), “upālambha (2314)”, A Comparative Dictionary of the Indo-Aryan Languages [印度-雅利安语族对比词典], 伦敦: 牛津大学出版社