印地语 编辑

词源 编辑

借自梵语 खग (khaga)

发音 编辑

名词 编辑

खग (khagm

  1. 近义词: पक्षी (pakṣī)पंछी (pañchī)परिंदा (parindā)

参考资料 编辑

梵语 编辑

其他字体 编辑

词源 编辑

(kha, 天空) +‎ गम् (gam, )

名词 编辑

खग (khagam

变格 编辑

खग 的阳性 a-词干变格
主格单数 खगः (khagaḥ)
属格单数 खगस्य (khagasya)
单数 双数 复数
主格 खगः (khagaḥ) खगौ (khagau) खगाः (khagāḥ)
呼格 खग (khaga) खगौ (khagau) खगाः (khagāḥ)
宾格 खगम् (khagam) खगौ (khagau) खगान् (khagān)
工具格 खगेन (khagena) खगाभ्याम् (khagābhyām) खगैः (khagaiḥ)
与格 खगाय (khagāya) खगाभ्याम् (khagābhyām) खगेभ्यः (khagebhyaḥ)
离格 खगात् (khagāt) खगाभ्याम् (khagābhyām) खगेभ्यः (khagebhyaḥ)
属格 खगस्य (khagasya) खगयोः (khagayoḥ) खगानाम् (khagānām)
位格 खगे (khage) खगयोः (khagayoḥ) खगेषु (khageṣu)

派生语汇 编辑

  • 印地语: खग (khag)
  • 图陆语: ಖಗ (khaga)

参考资料 编辑