梵语 编辑

词源 编辑

来自原始印欧语 *(h₁)néwn̥。同源包括拉丁语 novem, 古希腊语 ἐννέα (ennea) 和古英语 niġon (英语 nine)。

数词 编辑

नवन् (návan)

  1. 基数词nine(九)

变格 编辑

नवन् 的变格
主格单数
属格单数
单数 双数 复数
主格 नव (náva) (nava (náva))
呼格
宾格 नव (náva) (nava (náva))
工具格 नवभिः (navábhiḥ, navabhíḥ) (navabhiḥ (navábhiḥ, navabhíḥ))
与格 नवभ्यः (navábhyaḥ, navabhyáḥ) (navabhyaḥ (navábhyaḥ, navabhyáḥ))
离格 नवभ्यः (navábhyaḥ, navabhyáḥ) (navabhyaḥ (navábhyaḥ, navabhyáḥ))
属格 नवानाम् (navā́nām, navānā́m) (navānām (navā́nām, navānā́m))
位格 नवसु (navásu, navasú) (navasu (navásu, navasú))

用法 编辑

带有二选一重音的形式只出现在古典时期。

引用 编辑