印地语 编辑

发音 编辑

词源1 编辑

借自梵语 पालङ्की (pālaṅkī)。对照古吉拉特语 પાલક (pālak)阿萨姆语 পালেং (paleṅ)汉语 菠薐 (bōléng)

名词 编辑

पालक (pālakm (乌尔都语写法 پالک)

  1. 菠菜
变格 编辑
派生词 编辑
  • 普什图语: پالک

词源2 编辑

源自梵语 पालक (pālaka)

名词 编辑

पालक (pālakm (乌尔都语写法 پالک)

  1. 护卫
变格 编辑

来源 编辑

梵语 编辑

词源 编辑

पालन (pālana, 保护) +‎ -क (-ka, 实践者)

发音 编辑

名词 编辑

पालक (pālakam

  1. 护卫

变格 编辑

पालक (pālaka)的阳性a-词干变格
单数 双数 复数
主格 पालकः
pālakaḥ
पालकौ
pālakau
पालकाः / पालकासः¹
pālakāḥ / pālakāsaḥ¹
呼格 पालक
pālaka
पालकौ
pālakau
पालकाः / पालकासः¹
pālakāḥ / pālakāsaḥ¹
宾格 पालकम्
pālakam
पालकौ
pālakau
पालकान्
pālakān
工具格 पालकेन
pālakena
पालकाभ्याम्
pālakābhyām
पालकैः / पालकेभिः¹
pālakaiḥ / pālakebhiḥ¹
与格 पालकाय
pālakāya
पालकाभ्याम्
pālakābhyām
पालकेभ्यः
pālakebhyaḥ
夺格 पालकात्
pālakāt
पालकाभ्याम्
pālakābhyām
पालकेभ्यः
pālakebhyaḥ
属格 पालकस्य
pālakasya
पालकयोः
pālakayoḥ
पालकानाम्
pālakānām
方位格 पालके
pālake
पालकयोः
pālakayoḥ
पालकेषु
pālakeṣu
备注
  • ¹吠陀