印地語 編輯

發音 編輯

詞源1 編輯

借自梵語 पालङ्की (pālaṅkī)。對照古吉拉特語 પાલક (pālak)阿薩姆語 পালেং (paleṅ)漢語 菠薐 (bōléng)

名詞 編輯

पालक (pālakm (烏爾都語寫法 پالک)

  1. 菠菜
變格 編輯
派生詞 編輯
  • 普什圖語: پالک

詞源2 編輯

源自梵語 पालक (pālaka)

名詞 編輯

पालक (pālakm (烏爾都語寫法 پالک)

  1. 護衛
變格 編輯

來源 編輯

梵語 編輯

詞源 編輯

पालन (pālana, 保護) +‎ -क (-ka, 實踐者)

發音 編輯

名詞 編輯

पालक (pālakam

  1. 護衛

變格 編輯

पालक (pālaka)的陽性a-詞幹變格
單數 雙數 複數
主格 पालकः
pālakaḥ
पालकौ
pālakau
पालकाः / पालकासः¹
pālakāḥ / pālakāsaḥ¹
呼格 पालक
pālaka
पालकौ
pālakau
पालकाः / पालकासः¹
pālakāḥ / pālakāsaḥ¹
賓格 पालकम्
pālakam
पालकौ
pālakau
पालकान्
pālakān
工具格 पालकेन
pālakena
पालकाभ्याम्
pālakābhyām
पालकैः / पालकेभिः¹
pālakaiḥ / pālakebhiḥ¹
與格 पालकाय
pālakāya
पालकाभ्याम्
pālakābhyām
पालकेभ्यः
pālakebhyaḥ
奪格 पालकात्
pālakāt
पालकाभ्याम्
pālakābhyām
पालकेभ्यः
pālakebhyaḥ
屬格 पालकस्य
pālakasya
पालकयोः
pālakayoḥ
पालकानाम्
pālakānām
方位格 पालके
pālake
पालकयोः
pālakayoḥ
पालकेषु
pālakeṣu
備注
  • ¹吠陀