बहुव्रीहि

印地语 编辑

词源 编辑

借自梵语 बहुव्रीहि (bahúvrīhi)

发音 编辑

  • (德里印地语) 国际音标(帮助)/bə.ɦʊʋ.ɾiː.ɦiː/, [bɔ.ɦɔʋ.ɾiː.ɦiː]

名词 编辑

बहुव्रीहि (bahuvrīhim

  1. (语法) 性状复合词 无法单独用其成分表达出来的复合词

变格 编辑

梵语 编辑

词源 编辑

बहु (bahú, 很多的)व्रीहि (vrīhí, )构成的性状复合词。

发音 编辑

形容词 编辑

बहुव्रीहि (bahú-vrīhi)

  1. 有很多

变格 编辑

बहुव्रीहि (bahuvrīhi)的阳性i-词干变格
单数 双数 复数
主格 बहुव्रीहिः
bahuvrīhiḥ
बहुव्रीही
bahuvrīhī
बहुव्रीहयः
bahuvrīhayaḥ
呼格 बहुव्रीहे
bahuvrīhe
बहुव्रीही
bahuvrīhī
बहुव्रीहयः
bahuvrīhayaḥ
宾格 बहुव्रीहिम्
bahuvrīhim
बहुव्रीही
bahuvrīhī
बहुव्रीहीन्
bahuvrīhīn
工具格 बहुव्रीहिणा / बहुव्रीह्या¹
bahuvrīhiṇā / bahuvrīhyā¹
बहुव्रीहिभ्याम्
bahuvrīhibhyām
बहुव्रीहिभिः
bahuvrīhibhiḥ
与格 बहुव्रीहये / बहुव्रीह्ये²
bahuvrīhaye / bahuvrīhye²
बहुव्रीहिभ्याम्
bahuvrīhibhyām
बहुव्रीहिभ्यः
bahuvrīhibhyaḥ
夺格 बहुव्रीहेः / बहुव्रीह्यः²
bahuvrīheḥ / bahuvrīhyaḥ²
बहुव्रीहिभ्याम्
bahuvrīhibhyām
बहुव्रीहिभ्यः
bahuvrīhibhyaḥ
属格 बहुव्रीहेः / बहुव्रीह्यः²
bahuvrīheḥ / bahuvrīhyaḥ²
बहुव्रीह्योः
bahuvrīhyoḥ
बहुव्रीहीणाम्
bahuvrīhīṇām
方位格 बहुव्रीहौ
bahuvrīhau
बहुव्रीह्योः
bahuvrīhyoḥ
बहुव्रीहिषु
bahuvrīhiṣu
备注
  • ¹吠陀
  • ²较不常见
बहुव्रीहि (bahuvrīhi)的阴性i-词干变格
单数 双数 复数
主格 बहुव्रीहिः
bahuvrīhiḥ
बहुव्रीही
bahuvrīhī
बहुव्रीहयः
bahuvrīhayaḥ
呼格 बहुव्रीहे
bahuvrīhe
बहुव्रीही
bahuvrīhī
बहुव्रीहयः
bahuvrīhayaḥ
宾格 बहुव्रीहिम्
bahuvrīhim
बहुव्रीही
bahuvrīhī
बहुव्रीहीः
bahuvrīhīḥ
工具格 बहुव्रीह्या
bahuvrīhyā
बहुव्रीहिभ्याम्
bahuvrīhibhyām
बहुव्रीहिभिः
bahuvrīhibhiḥ
与格 बहुव्रीहये / बहुव्रीह्ये¹ / बहुव्रीह्यै²
bahuvrīhaye / bahuvrīhye¹ / bahuvrīhyai²
बहुव्रीहिभ्याम्
bahuvrīhibhyām
बहुव्रीहिभ्यः
bahuvrīhibhyaḥ
夺格 बहुव्रीहेः / बहुव्रीह्याः²
bahuvrīheḥ / bahuvrīhyāḥ²
बहुव्रीहिभ्याम्
bahuvrīhibhyām
बहुव्रीहिभ्यः
bahuvrīhibhyaḥ
属格 बहुव्रीहेः / बहुव्रीह्याः²
bahuvrīheḥ / bahuvrīhyāḥ²
बहुव्रीह्योः
bahuvrīhyoḥ
बहुव्रीहीणाम्
bahuvrīhīṇām
方位格 बहुव्रीहौ / बहुव्रीह्याम्²
bahuvrīhau / bahuvrīhyām²
बहुव्रीह्योः
bahuvrīhyoḥ
बहुव्रीहिषु
bahuvrīhiṣu
备注
  • ¹较不常见
  • ²晚期梵语
बहुव्रीहि (bahuvrīhi)的中性i-词干变格
单数 双数 复数
主格 बहुव्रीहि
bahuvrīhi
बहुव्रीहिणी
bahuvrīhiṇī
बहुव्रीही / बहुव्रीहि / बहुव्रीहीणि¹
bahuvrīhī / bahuvrīhi / bahuvrīhīṇi¹
呼格 बहुव्रीहि / बहुव्रीहे
bahuvrīhi / bahuvrīhe
बहुव्रीहिणी
bahuvrīhiṇī
बहुव्रीही / बहुव्रीहि / बहुव्रीहीणि¹
bahuvrīhī / bahuvrīhi / bahuvrīhīṇi¹
宾格 बहुव्रीहि
bahuvrīhi
बहुव्रीहिणी
bahuvrīhiṇī
बहुव्रीही / बहुव्रीहि / बहुव्रीहीणि¹
bahuvrīhī / bahuvrīhi / bahuvrīhīṇi¹
工具格 बहुव्रीहिणा / बहुव्रीह्या²
bahuvrīhiṇā / bahuvrīhyā²
बहुव्रीहिभ्याम्
bahuvrīhibhyām
बहुव्रीहिभिः
bahuvrīhibhiḥ
与格 बहुव्रीहये / बहुव्रीह्ये³
bahuvrīhaye / bahuvrīhye³
बहुव्रीहिभ्याम्
bahuvrīhibhyām
बहुव्रीहिभ्यः
bahuvrīhibhyaḥ
夺格 बहुव्रीहेः / बहुव्रीहिणः¹ / बहुव्रीह्यः³
bahuvrīheḥ / bahuvrīhiṇaḥ¹ / bahuvrīhyaḥ³
बहुव्रीहिभ्याम्
bahuvrīhibhyām
बहुव्रीहिभ्यः
bahuvrīhibhyaḥ
属格 बहुव्रीहेः / बहुव्रीहिणः¹ / बहुव्रीह्यः³
bahuvrīheḥ / bahuvrīhiṇaḥ¹ / bahuvrīhyaḥ³
बहुव्रीहिणोः
bahuvrīhiṇoḥ
बहुव्रीहीणाम्
bahuvrīhīṇām
方位格 बहुव्रीहिणि
bahuvrīhiṇi
बहुव्रीहिणोः
bahuvrīhiṇoḥ
बहुव्रीहिषु
bahuvrīhiṣu
备注
  • ¹晚期梵语
  • ²吠陀
  • ³较不常见

名词 编辑

बहुव्रीहि (bahú-vrīhim

  1. (语法词典学) 性状复合词

变格 编辑

बहुव्रीहि (bahúvrīhi)的阳性i-词干变格
单数 双数 复数
主格 बहुव्रीहिः
bahúvrīhiḥ
बहुव्रीही
bahúvrīhī
बहुव्रीहयः
bahúvrīhayaḥ
呼格 बहुव्रीहे
báhuvrīhe
बहुव्रीही
báhuvrīhī
बहुव्रीहयः
báhuvrīhayaḥ
宾格 बहुव्रीहिम्
bahúvrīhim
बहुव्रीही
bahúvrīhī
बहुव्रीहीन्
bahúvrīhīn
工具格 बहुव्रीहिणा / बहुव्रीह्या¹
bahúvrīhiṇā / bahúvrīhyā¹
बहुव्रीहिभ्याम्
bahúvrīhibhyām
बहुव्रीहिभिः
bahúvrīhibhiḥ
与格 बहुव्रीहये / बहुव्रीह्ये²
bahúvrīhaye / bahúvrīhye²
बहुव्रीहिभ्याम्
bahúvrīhibhyām
बहुव्रीहिभ्यः
bahúvrīhibhyaḥ
夺格 बहुव्रीहेः / बहुव्रीह्यः²
bahúvrīheḥ / bahúvrīhyaḥ²
बहुव्रीहिभ्याम्
bahúvrīhibhyām
बहुव्रीहिभ्यः
bahúvrīhibhyaḥ
属格 बहुव्रीहेः / बहुव्रीह्यः²
bahúvrīheḥ / bahúvrīhyaḥ²
बहुव्रीह्योः
bahúvrīhyoḥ
बहुव्रीहीणाम्
bahúvrīhīṇām
方位格 बहुव्रीहौ
bahúvrīhau
बहुव्रीह्योः
bahúvrīhyoḥ
बहुव्रीहिषु
bahúvrīhiṣu
备注
  • ¹吠陀
  • ²较不常见

参考资料 编辑