मूर्खता

印地语

编辑

词源

编辑

借自梵语 मूर्खता (mūrkhátā),等同于मूर्ख (mūrkh) +‎ -ता (-tā)

发音

编辑

名词

编辑

मूर्खता (mūrkhatāf

  1. 愚蠢

变格

编辑

梵语

编辑

词源

编辑

源自 मूर्ख (mūrkhá) +‎ -ता (-tā)

发音

编辑

名词

编辑

मूर्खता (mūrkhátāf

  1. 愚蠢愚钝

变格

编辑
मूर्खता (mūrkhátā)的阴性ā-词干变格
单数 双数 复数
主格 मूर्खता
mūrkhátā
मूर्खते
mūrkháte
मूर्खताः
mūrkhátāḥ
呼格 मूर्खते
mū́rkhate
मूर्खते
mū́rkhate
मूर्खताः
mū́rkhatāḥ
宾格 मूर्खताम्
mūrkhátām
मूर्खते
mūrkháte
मूर्खताः
mūrkhátāḥ
工具格 मूर्खतया / मूर्खता¹
mūrkhátayā / mūrkhátā¹
मूर्खताभ्याम्
mūrkhátābhyām
मूर्खताभिः
mūrkhátābhiḥ
与格 मूर्खतायै
mūrkhátāyai
मूर्खताभ्याम्
mūrkhátābhyām
मूर्खताभ्यः
mūrkhátābhyaḥ
夺格 मूर्खतायाः
mūrkhátāyāḥ
मूर्खताभ्याम्
mūrkhátābhyām
मूर्खताभ्यः
mūrkhátābhyaḥ
属格 मूर्खतायाः
mūrkhátāyāḥ
मूर्खतयोः
mūrkhátayoḥ
मूर्खतानाम्
mūrkhátānām
方位格 मूर्खतायाम्
mūrkhátāyām
मूर्खतयोः
mūrkhátayoḥ
मूर्खतासु
mūrkhátāsu
备注
  • ¹吠陀