निर्वाण

印地語 編輯

詞源 編輯

借自梵語 निर्वाण (nirvāṇa, 吹熄的,熄滅的)

形容詞 編輯

निर्वाण (nirvāṇ) (無屈折)

  1. 吹熄的,熄滅

名詞 編輯

निर्वाण (nirvāṇm

  1. (佛教) 涅槃

變格 編輯

梵語 編輯

 
漢語維基百科有一篇文章關於:
維基百科

其他形式 編輯

詞源 編輯

源自निस् (nis, 滅,外) + वान (vāna, 被吹的)वा (√vā, )的過去分詞。

發音 編輯

名詞 編輯

निर्वाण (nirvāṇan (古典梵語)

  1. 消滅消逝終結
    निर्वाणं कृnirvāṇaṃ √kṛ熄滅
  2. (印度教) 生命之火的熄滅,圓寂解脫升天
  3. (佛教耆那教) 慾望超脫(= शून्य (śūnya)
  4. (比喻義) 極樂極度幸福

變格 編輯

निर्वाण (nirvāṇa)的中性a-詞幹變格
單數 雙數 複數
主格 निर्वाणम्
nirvāṇam
निर्वाणे
nirvāṇe
निर्वाणानि / निर्वाणा¹
nirvāṇāni / nirvāṇā¹
呼格 निर्वाण
nirvāṇa
निर्वाणे
nirvāṇe
निर्वाणानि / निर्वाणा¹
nirvāṇāni / nirvāṇā¹
賓格 निर्वाणम्
nirvāṇam
निर्वाणे
nirvāṇe
निर्वाणानि / निर्वाणा¹
nirvāṇāni / nirvāṇā¹
工具格 निर्वाणेन
nirvāṇena
निर्वाणाभ्याम्
nirvāṇābhyām
निर्वाणैः / निर्वाणेभिः¹
nirvāṇaiḥ / nirvāṇebhiḥ¹
與格 निर्वाणाय
nirvāṇāya
निर्वाणाभ्याम्
nirvāṇābhyām
निर्वाणेभ्यः
nirvāṇebhyaḥ
奪格 निर्वाणात्
nirvāṇāt
निर्वाणाभ्याम्
nirvāṇābhyām
निर्वाणेभ्यः
nirvāṇebhyaḥ
屬格 निर्वाणस्य
nirvāṇasya
निर्वाणयोः
nirvāṇayoḥ
निर्वाणानाम्
nirvāṇānām
方位格 निर्वाणे
nirvāṇe
निर्वाणयोः
nirvāṇayoḥ
निर्वाणेषु
nirvāṇeṣu
備注
  • ¹吠陀

派生語彙 編輯

形容詞 編輯

निर्वाण (nirvāṇa)

  1. 吹滅的,熄滅的;(指太陽) 落下的;寂寥的;死亡的(生命之火熄滅的);消逝
  2. 沉沒
  3. 無法移動

參考資料 編輯

  • Collins, Steven (2010) Nirvana: Concept, Imagery, Narrative. Cambridge University Press, pages 63-64.
  • Monier Williams (1899), 「निर्वाण」, A Sanskrit–English Dictionary, [], new版, Oxford: At the Clarendon Press, OCLC 458052227, 頁0557