參見:मेषमषि

梵語 編輯

詞源 編輯

源自原始印歐語 *múh₂s。與拉丁語 mūs古希臘語 μῦς (mûs)波斯語 موش (muš)教會斯拉夫語 мꙑшь (myšĭ)古英語 mūs英語 mouse)同源。

發音 編輯

名詞 編輯

मूष् (mū́ṣm f

  1. (本意) 老鼠
    • c. 1700 BCE – 1200 BCE, Ṛgveda 1.105.8:
      सं मा तपन्त्यभितः सपत्नीरिव पर्शवः ।
      मूषो न शिश्ना व्यदन्ति माध्य स्तोतारं ते शतक्रतो वित्तं मे अस्य रोदसी ॥
      saṃ mā tapantyabhitaḥ sapatnīriva parśavaḥ .
      mūṣo na śiśnā vyadanti mādhya stotāraṃ te śatakrato vittaṃ me asya rodasī .
  2. (比喻義) 「賊」(動詞詞幹√muṣ的本意)

衍生詞彙 編輯

參考資料 編輯