印地語 编辑

詞源 编辑

借自梵語 आसन (āsana)

發音 编辑

名詞 编辑

आसन (āsanm

  1. 坐姿
  2. 座位
    1. (印度教) 印度教徒禱告時坐著的一種小毯或鹿皮
  3. (瑜伽) 體式

變格 编辑

參考資料 编辑

巴利語 编辑

其他字體 编辑

名詞 编辑

आसन n

  1. āsana天城文形式

變格 编辑

梵語 编辑

詞源 编辑

源自आस्ते (āste, 坐下),源自原始印度-雅利安語 *Hā́stay,源自原始印度-伊朗語 *Hā́stay,源自原始印歐語 *h₁ḗsti,源自*h₁ēs- (參見梵語 आस् (ās))。與古希臘語 ἧμαι (hêmai, 坐在), 赫梯語 [script needed] (ēša), 赫梯語 [script needed] (āšzi)同源。[1]

發音 编辑

名詞 编辑

आसन (ā́sana āsanán

  1. 座位
  2. 舒服的姿勢
  3. 坐姿
  4. 停下
  5. 居住
  6. 可供人騎乘的部位

變格 编辑

आसन (ā́sana)的中性a-詞幹變格
單數 雙數 複數
主格 आसनम्
ā́sanam
आसने
ā́sane
आसनानि / आसना¹
ā́sanāni / ā́sanā¹
呼格 आसन
ā́sana
आसने
ā́sane
आसनानि / आसना¹
ā́sanāni / ā́sanā¹
賓格 आसनम्
ā́sanam
आसने
ā́sane
आसनानि / आसना¹
ā́sanāni / ā́sanā¹
工具格 आसनेन
ā́sanena
आसनाभ्याम्
ā́sanābhyām
आसनैः / आसनेभिः¹
ā́sanaiḥ / ā́sanebhiḥ¹
與格 आसनाय
ā́sanāya
आसनाभ्याम्
ā́sanābhyām
आसनेभ्यः
ā́sanebhyaḥ
奪格 आसनात्
ā́sanāt
आसनाभ्याम्
ā́sanābhyām
आसनेभ्यः
ā́sanebhyaḥ
屬格 आसनस्य
ā́sanasya
आसनयोः
ā́sanayoḥ
आसनानाम्
ā́sanānām
方位格 आसने
ā́sane
आसनयोः
ā́sanayoḥ
आसनेषु
ā́saneṣu
備注
  • ¹吠陀
आसन (āsaná)的中性a-詞幹變格
單數 雙數 複數
主格 आसनम्
āsanám
आसने
āsané
आसनानि / आसना¹
āsanā́ni / āsanā́¹
呼格 आसन
ā́sana
आसने
ā́sane
आसनानि / आसना¹
ā́sanāni / ā́sanā¹
賓格 आसनम्
āsanám
आसने
āsané
आसनानि / आसना¹
āsanā́ni / āsanā́¹
工具格 आसनेन
āsanéna
आसनाभ्याम्
āsanā́bhyām
आसनैः / आसनेभिः¹
āsanaíḥ / āsanébhiḥ¹
與格 आसनाय
āsanā́ya
आसनाभ्याम्
āsanā́bhyām
आसनेभ्यः
āsanébhyaḥ
奪格 आसनात्
āsanā́t
आसनाभ्याम्
āsanā́bhyām
आसनेभ्यः
āsanébhyaḥ
屬格 आसनस्य
āsanásya
आसनयोः
āsanáyoḥ
आसनानाम्
āsanā́nām
方位格 आसने
āsané
आसनयोः
āsanáyoḥ
आसनेषु
āsanéṣu
備注
  • ¹吠陀

派生語彙 编辑

參考資料 编辑

  1. Mallory, J. P.; Adams, D. Q. (2006) The Oxford Introduction to Proto-Indo-European and the Proto-Indo-European World [牛津原始印歐語和原始印歐語世界導論] (Oxford Linguistics), New York: Oxford University Press, ISBN 978-0199296682, 页296