巴利语

编辑

其他形式

编辑

名词

编辑

तथागत m

  1. tathāgata天城文形式

变格

编辑

梵语

编辑

其他形式

编辑

词源

编辑

佛教词可能借自早期佛教信众的古印度俗语,但是具体未知。无论最终源自哪个语言,这个词可能都起源于“先佛教时期”。[1]且历史上有很多词形分析,多掺杂有复杂的哲学概念。在汉语等借用该词的语言,其被分析作तथा (tathā, 那样) +‎ आगत (āgata, , 过去被动分词)。据Monier Williams,其亦可以分析作तथा (tathā) +‎ गत (gata, 走了的;走向了某种状态的)[2]巴利語 tathāgata同源。

发音

编辑

形容词

编辑

तथागत (táthāgatá)

  1. 這樣的,如此
    • c. 500 BCE – 100 BCE, Rāmāyaṇa 5.27.1:
      तथागतां तां व्यथिताम् अनिन्दितां व्यपेतहर्षां परिदीनमानसाम् ।
      शुभां निमित्तानि शुभानि भेजिरे नरं श्रिया जुष्टम् इवोपजीविनः ॥
      tathāgatāṃ tāṃ vyathitām aninditāṃ vyapetaharṣāṃ paridīnamānasām .
      śubhāṃ nimittāni śubhāni bhejire naraṃ śriyā juṣṭam ivopajīvinaḥ .
    • c. 400 BCE, Mahābhārata 2.43.7:
      तथागतं तु तं दृष्ट्वा भीमसेनो महाबलः ।
      अर्जुनश्च यमौ चोभौ सर्वे ते प्राहसंस्तदा ॥
      tathāgataṃ tu taṃ dṛṣṭvā bhīmaseno mahābalaḥ .
      arjunaśca yamau cobhau sarve te prāhasaṃstadā .

变格

编辑
तथागत (táthāgatá)的陽性a-詞幹變格
單數 雙數 複數
主格 तथागतः
táthāgataḥ
तथागतौ / तथागता¹
táthāgatau / táthāgatā¹
तथागताः / तथागतासः¹
táthāgatāḥ / táthāgatāsaḥ¹
呼格 तथागत
táthāgata
तथागतौ / तथागता¹
táthāgatau / táthāgatā¹
तथागताः / तथागतासः¹
táthāgatāḥ / táthāgatāsaḥ¹
賓格 तथागतम्
táthāgatam
तथागतौ / तथागता¹
táthāgatau / táthāgatā¹
तथागतान्
táthāgatān
工具格 तथागतेन
táthāgatena
तथागताभ्याम्
táthāgatābhyām
तथागतैः / तथागतेभिः¹
táthāgataiḥ / táthāgatebhiḥ¹
與格 तथागताय
táthāgatāya
तथागताभ्याम्
táthāgatābhyām
तथागतेभ्यः
táthāgatebhyaḥ
奪格 तथागतात्
táthāgatāt
तथागताभ्याम्
táthāgatābhyām
तथागतेभ्यः
táthāgatebhyaḥ
屬格 तथागतस्य
táthāgatasya
तथागतयोः
táthāgatayoḥ
तथागतानाम्
táthāgatānām
方位格 तथागते
táthāgate
तथागतयोः
táthāgatayoḥ
तथागतेषु
táthāgateṣu
備注
  • ¹吠陀
तथागता (táthāgatā́)的陰性ā-詞幹變格
單數 雙數 複數
主格 तथागता
táthāgatā́
तथागते
táthāgate
तथागताः
táthāgatā́ḥ
呼格 तथागते
táthāgate
तथागते
táthāgate
तथागताः
táthāgatāḥ
賓格 तथागताम्
táthāgatā́m
तथागते
táthāgate
तथागताः
táthāgatā́ḥ
工具格 तथागतया / तथागता¹
táthāgatayā / táthāgatā́¹
तथागताभ्याम्
táthāgatā́bhyām
तथागताभिः
táthāgatā́bhiḥ
與格 तथागतायै
táthāgatā́yai
तथागताभ्याम्
táthāgatā́bhyām
तथागताभ्यः
táthāgatā́bhyaḥ
奪格 तथागतायाः / तथागतायै²
táthāgatā́yāḥ / táthāgatā́yai²
तथागताभ्याम्
táthāgatā́bhyām
तथागताभ्यः
táthāgatā́bhyaḥ
屬格 तथागतायाः / तथागतायै²
táthāgatā́yāḥ / táthāgatā́yai²
तथागतयोः
táthāgatayoḥ
तथागतानाम्
táthāgatā́nām
方位格 तथागतायाम्
táthāgatā́yām
तथागतयोः
táthāgatayoḥ
तथागतासु
táthāgatā́su
備注
  • ¹吠陀
  • ²梵書
तथागत (táthāgatá)的中性a-詞幹變格
單數 雙數 複數
主格 तथागतम्
táthāgatam
तथागते
táthāgate
तथागतानि / तथागता¹
táthāgatāni / táthāgatā¹
呼格 तथागत
táthāgata
तथागते
táthāgate
तथागतानि / तथागता¹
táthāgatāni / táthāgatā¹
賓格 तथागतम्
táthāgatam
तथागते
táthāgate
तथागतानि / तथागता¹
táthāgatāni / táthāgatā¹
工具格 तथागतेन
táthāgatena
तथागताभ्याम्
táthāgatābhyām
तथागतैः / तथागतेभिः¹
táthāgataiḥ / táthāgatebhiḥ¹
與格 तथागताय
táthāgatāya
तथागताभ्याम्
táthāgatābhyām
तथागतेभ्यः
táthāgatebhyaḥ
奪格 तथागतात्
táthāgatāt
तथागताभ्याम्
táthāgatābhyām
तथागतेभ्यः
táthāgatebhyaḥ
屬格 तथागतस्य
táthāgatasya
तथागतयोः
táthāgatayoḥ
तथागतानाम्
táthāgatānām
方位格 तथागते
táthāgate
तथागतयोः
táthāgatayoḥ
तथागतेषु
táthāgateṣu
備注
  • ¹吠陀

名词

编辑

तथागत (tathāgatam

  1. (佛教) 如来 佛的称呼,尤指释迦牟尼
    • Vkn 9.3:
      ननूक्तं कुलपुत्र तथागतेनाशिक्षितो न परिभवितव्य इति ।
      nanūktaṃ kulaputra tathāgatenāśikṣito na paribhavitavya iti .

变格

编辑
तथागत (tathāgata)的陽性a-詞幹變格
單數 雙數 複數
主格 तथागतः
tathāgataḥ
तथागतौ / तथागता¹
tathāgatau / tathāgatā¹
तथागताः / तथागतासः¹
tathāgatāḥ / tathāgatāsaḥ¹
呼格 तथागत
tathāgata
तथागतौ / तथागता¹
tathāgatau / tathāgatā¹
तथागताः / तथागतासः¹
tathāgatāḥ / tathāgatāsaḥ¹
賓格 तथागतम्
tathāgatam
तथागतौ / तथागता¹
tathāgatau / tathāgatā¹
तथागतान्
tathāgatān
工具格 तथागतेन
tathāgatena
तथागताभ्याम्
tathāgatābhyām
तथागतैः / तथागतेभिः¹
tathāgataiḥ / tathāgatebhiḥ¹
與格 तथागताय
tathāgatāya
तथागताभ्याम्
tathāgatābhyām
तथागतेभ्यः
tathāgatebhyaḥ
奪格 तथागतात्
tathāgatāt
तथागताभ्याम्
tathāgatābhyām
तथागतेभ्यः
tathāgatebhyaḥ
屬格 तथागतस्य
tathāgatasya
तथागतयोः
tathāgatayoḥ
तथागतानाम्
tathāgatānām
方位格 तथागते
tathāgate
तथागतयोः
tathāgatayoḥ
तथागतेषु
tathāgateṣu
備注
  • ¹吠陀

参考资料

编辑
  1. Pali Text Society (1921-1925), “tathāgata”, Pali-English Dictionary‎,London:Chipstead,第 296 頁
  2. Monier Williams (1899), “Táthā–gata”, A Sanskrit–English Dictionary, [], new版,Oxford:At the Clarendon PressOCLC 458052227,第 433/3