梵語 编辑

其他形式 编辑

其他文字 编辑

詞源 编辑

借自達羅毗荼語系;對比Konda-Dora [script needed] (biṛp-, 眨眼)圖陸語 ಬುಳಾವು (buḷāvu, 睜眼)泰米爾語 விழி (viḻi, 眼睛)[1]“貓”的義項派生自“眼球”;對比同樣可表示“貓”和“眼球”的नेत्रपिण्ड (netrapiṇḍa)(但書面意思只有“眼球”)。

發音 编辑

名詞 编辑

बिडाल (biḍālam

  1. ,尤指公貓
  2. 眼球
  3. 醫治眼睛

變格 编辑

बिडाल (biḍāla)的陽性a-詞幹變格
單數 雙數 複數
主格 बिडालः
biḍālaḥ
बिडालौ
biḍālau
बिडालाः / बिडालासः¹
biḍālāḥ / biḍālāsaḥ¹
呼格 बिडाल
biḍāla
बिडालौ
biḍālau
बिडालाः / बिडालासः¹
biḍālāḥ / biḍālāsaḥ¹
賓格 बिडालम्
biḍālam
बिडालौ
biḍālau
बिडालान्
biḍālān
工具格 बिडालेन
biḍālena
बिडालाभ्याम्
biḍālābhyām
बिडालैः / बिडालेभिः¹
biḍālaiḥ / biḍālebhiḥ¹
與格 बिडालाय
biḍālāya
बिडालाभ्याम्
biḍālābhyām
बिडालेभ्यः
biḍālebhyaḥ
奪格 बिडालात्
biḍālāt
बिडालाभ्याम्
biḍālābhyām
बिडालेभ्यः
biḍālebhyaḥ
屬格 बिडालस्य
biḍālasya
बिडालयोः
biḍālayoḥ
बिडालानाम्
biḍālānām
方位格 बिडाले
biḍāle
बिडालयोः
biḍālayoḥ
बिडालेषु
biḍāleṣu
備注
  • ¹吠陀

派生詞彙 编辑

派生語彙 编辑

參考資料 编辑

  1. Burrow, T.; Emeneau, M. B. (1984) A Dravidian etymological dictionary[1], 2nd版, Oxford University Press, ISBN 0198643268, 页492.

延伸閱讀 编辑