梵语 编辑

其他形式 编辑

其他文字 编辑

词源 编辑

借自达罗毗荼语系;对比Konda-Dora [script needed] (biṛp-, 眨眼)图陆语 ಬುಳಾವು (buḷāvu, 睁眼)泰米尔语 விழி (viḻi, 眼睛)[1]“猫”的义项派生自“眼球”;对比同样可表示“猫”和“眼球”的नेत्रपिण्ड (netrapiṇḍa)(但书面意思只有“眼球”)。

发音 编辑

名词 编辑

बिडाल (biḍālam

  1. ,尤指公猫
  2. 眼球
  3. 医治眼睛

变格 编辑

बिडाल (biḍāla)的阳性a-词干变格
单数 双数 复数
主格 बिडालः
biḍālaḥ
बिडालौ
biḍālau
बिडालाः / बिडालासः¹
biḍālāḥ / biḍālāsaḥ¹
呼格 बिडाल
biḍāla
बिडालौ
biḍālau
बिडालाः / बिडालासः¹
biḍālāḥ / biḍālāsaḥ¹
宾格 बिडालम्
biḍālam
बिडालौ
biḍālau
बिडालान्
biḍālān
工具格 बिडालेन
biḍālena
बिडालाभ्याम्
biḍālābhyām
बिडालैः / बिडालेभिः¹
biḍālaiḥ / biḍālebhiḥ¹
与格 बिडालाय
biḍālāya
बिडालाभ्याम्
biḍālābhyām
बिडालेभ्यः
biḍālebhyaḥ
夺格 बिडालात्
biḍālāt
बिडालाभ्याम्
biḍālābhyām
बिडालेभ्यः
biḍālebhyaḥ
属格 बिडालस्य
biḍālasya
बिडालयोः
biḍālayoḥ
बिडालानाम्
biḍālānām
方位格 बिडाले
biḍāle
बिडालयोः
biḍālayoḥ
बिडालेषु
biḍāleṣu
备注
  • ¹吠陀

派生词汇 编辑

派生语汇 编辑

参考资料 编辑

  1. Burrow, T.; Emeneau, M. B. (1984) A Dravidian etymological dictionary[1], 2nd版, Oxford University Press, ISBN 0198643268, 页492.

延伸阅读 编辑