梵語 編輯

其他形式 編輯

其他文字 編輯

詞源 編輯

借自達羅毗荼語系;對比Konda-Dora [script needed] (biṛp-, 眨眼)圖陸語 ಬುಳಾವು (buḷāvu, 睜眼)泰米爾語 விழி (viḻi, 眼睛)[1]「貓」的義項派生自「眼球」;對比同樣可表示「貓」和「眼球」的नेत्रपिण्ड (netrapiṇḍa)(但書面意思只有「眼球」)。

發音 編輯

名詞 編輯

बिडाल (biḍālam

  1. ,尤指公貓
  2. 眼球
  3. 醫治眼睛

變格 編輯

बिडाल (biḍāla)的陽性a-詞幹變格
單數 雙數 複數
主格 बिडालः
biḍālaḥ
बिडालौ
biḍālau
बिडालाः / बिडालासः¹
biḍālāḥ / biḍālāsaḥ¹
呼格 बिडाल
biḍāla
बिडालौ
biḍālau
बिडालाः / बिडालासः¹
biḍālāḥ / biḍālāsaḥ¹
賓格 बिडालम्
biḍālam
बिडालौ
biḍālau
बिडालान्
biḍālān
工具格 बिडालेन
biḍālena
बिडालाभ्याम्
biḍālābhyām
बिडालैः / बिडालेभिः¹
biḍālaiḥ / biḍālebhiḥ¹
與格 बिडालाय
biḍālāya
बिडालाभ्याम्
biḍālābhyām
बिडालेभ्यः
biḍālebhyaḥ
奪格 बिडालात्
biḍālāt
बिडालाभ्याम्
biḍālābhyām
बिडालेभ्यः
biḍālebhyaḥ
屬格 बिडालस्य
biḍālasya
बिडालयोः
biḍālayoḥ
बिडालानाम्
biḍālānām
方位格 बिडाले
biḍāle
बिडालयोः
biḍālayoḥ
बिडालेषु
biḍāleṣu
備注
  • ¹吠陀

派生詞彙 編輯

派生語彙 編輯

參考資料 編輯

  1. Burrow, T.; Emeneau, M. B. (1984) A Dravidian etymological dictionary[1], 2nd版, Oxford University Press, ISBN 0198643268, 頁492.

延伸閱讀 編輯