印地语 编辑

词源 编辑

借自梵语 अन्न (ánna)

发音 编辑

名词 编辑

अन्न (annam (乌尔都语写法 انّ)

  1. 食物营养品
  2. 谷物谷类
    近义词: अनाज (anāj)
  3. 英属印度货币单位

变格 编辑

派生语汇 编辑

  • 缅甸语: ပဲ (pai:) (意译词)
  • 英语: anna

延伸阅读 编辑

迈蒂利语 编辑

词源 编辑

古典借词,源自梵语 अन्न (anna)

发音 编辑

名词 编辑

अन्न (anna) (迈蒂利文 𑒁𑒢𑓂𑒢)

  1. 谷物

马拉地语 编辑

 
马拉地语维基百科有一篇文章关于:
维基百科 mr

词源 编辑

借自梵语 अन्न (ánna)

名词 编辑

अन्न (annan

  1. 食物

参考资料 编辑

  • Berntsen, Maxine, “अन्न”, in A Basic Marathi-English Dictionary, New Delhi: American Institute of Indian Studies, 1982-1983.
  • Molesworth, James Thomas, “अन्न”, in A dictionary, Marathi and English, Bombay: Printed for government at the Bombay Education Society's Press, 1857.

古古吉拉特语 编辑

其他形式 编辑

词源 编辑

继承梵语 अन्य (anyá)

形容词 编辑

अन्न (anna)

  1. 其他的,其次

巴利语 编辑

其他形式 编辑

名词 编辑

अन्न n

  1. anna天城文形式(食物)

变格 编辑

名词 编辑

अन्न (anna)अन्ना (annā, 木乃伊)呼格单数

梵语 编辑

其他写法 编辑

词源 编辑

继承原始印欧语 *h₁ₔd-nó-s (吃过的),源自 *h₁ed- ()。“食物,米”的含义是从形容词派生出来的名。参见 अत्ति (atti)

发音 编辑

名词 编辑

अन्न (ánnan

  1. 食物粮食
    1. (特别指) 煮好的米饭
    2. 玉米

变格 编辑

अन्न (ánna)的中性a-词干变格
单数 双数 复数
主格 अन्नम्
ánnam
अन्ने
ánne
अन्नानि / अन्ना¹
ánnāni / ánnā¹
呼格 अन्न
ánna
अन्ने
ánne
अन्नानि / अन्ना¹
ánnāni / ánnā¹
宾格 अन्नम्
ánnam
अन्ने
ánne
अन्नानि / अन्ना¹
ánnāni / ánnā¹
工具格 अन्नेन
ánnena
अन्नाभ्याम्
ánnābhyām
अन्नैः / अन्नेभिः¹
ánnaiḥ / ánnebhiḥ¹
与格 अन्नाय
ánnāya
अन्नाभ्याम्
ánnābhyām
अन्नेभ्यः
ánnebhyaḥ
夺格 अन्नात्
ánnāt
अन्नाभ्याम्
ánnābhyām
अन्नेभ्यः
ánnebhyaḥ
属格 अन्नस्य
ánnasya
अन्नयोः
ánnayoḥ
अन्नानाम्
ánnānām
方位格 अन्ने
ánne
अन्नयोः
ánnayoḥ
अन्नेषु
ánneṣu
备注
  • ¹吠陀

派生词汇 编辑

形容词 编辑

अन्न (anna)

  1. 过的

派生语汇 编辑