参见:दीप्

印地语 编辑

词源 编辑

源自梵语 दीप (dīpa),源自原始印欧语 *dyew(p)- (用光净化)*dyew- (明亮,发光) 意思的扩展。与梵语 दीप् (dīp, 闪耀,燃烧)有关。

名词 编辑

दीप (dīpm (乌尔都语写法 دیپ)

变格 编辑

近义词 编辑

巴利语 编辑

其他形式 编辑

名词 编辑

दीप m

  1. dīpa天城文形式

变格 编辑

梵语 编辑

词源 编辑

源自词根 दीप् (dīp, 闪耀,燃烧) +‎ -अ (-a, 名词化后缀)

发音 编辑

名词 编辑

दीप (dīpam

变格 编辑

दीप (dīpa)的阳性a-词干变格
单数 双数 复数
主格 दीपः
dīpaḥ
दीपौ
dīpau
दीपाः / दीपासः¹
dīpāḥ / dīpāsaḥ¹
呼格 दीप
dīpa
दीपौ
dīpau
दीपाः / दीपासः¹
dīpāḥ / dīpāsaḥ¹
宾格 दीपम्
dīpam
दीपौ
dīpau
दीपान्
dīpān
工具格 दीपेन
dīpena
दीपाभ्याम्
dīpābhyām
दीपैः / दीपेभिः¹
dīpaiḥ / dīpebhiḥ¹
与格 दीपाय
dīpāya
दीपाभ्याम्
dīpābhyām
दीपेभ्यः
dīpebhyaḥ
夺格 दीपात्
dīpāt
दीपाभ्याम्
dīpābhyām
दीपेभ्यः
dīpebhyaḥ
属格 दीपस्य
dīpasya
दीपयोः
dīpayoḥ
दीपानाम्
dīpānām
方位格 दीपे
dīpe
दीपयोः
dīpayoḥ
दीपेषु
dīpeṣu
备注
  • ¹吠陀

派生语汇 编辑

  • 印度斯坦语:
    • 印地语: दीप (dīp)
    • 乌尔都语: دیپ (dep)
  • 巴利语: dīpa
  • 泰米尔语: தீபம் (tīpam)
  • 泰卢固语: దీపము (dīpamu)