參見:दीप्

印地語 編輯

詞源 編輯

源自梵語 दीप (dīpa),源自原始印歐語 *dyew(p)- (用光淨化)*dyew- (明亮,發光) 意思的擴展。與梵語 दीप् (dīp, 閃耀,燃燒)有關。

名詞 編輯

दीप (dīpm (烏爾都語寫法 دیپ)

變格 編輯

近義詞 編輯

巴利語 編輯

其他形式 編輯

名詞 編輯

दीप m

  1. dīpa天城文形式

變格 編輯

梵語 編輯

詞源 編輯

源自詞根 दीप् (dīp, 閃耀,燃燒) +‎ -अ (-a, 名詞化後綴)

發音 編輯

名詞 編輯

दीप (dīpam

變格 編輯

दीप (dīpa)的陽性a-詞幹變格
單數 雙數 複數
主格 दीपः
dīpaḥ
दीपौ
dīpau
दीपाः / दीपासः¹
dīpāḥ / dīpāsaḥ¹
呼格 दीप
dīpa
दीपौ
dīpau
दीपाः / दीपासः¹
dīpāḥ / dīpāsaḥ¹
賓格 दीपम्
dīpam
दीपौ
dīpau
दीपान्
dīpān
工具格 दीपेन
dīpena
दीपाभ्याम्
dīpābhyām
दीपैः / दीपेभिः¹
dīpaiḥ / dīpebhiḥ¹
與格 दीपाय
dīpāya
दीपाभ्याम्
dīpābhyām
दीपेभ्यः
dīpebhyaḥ
奪格 दीपात्
dīpāt
दीपाभ्याम्
dīpābhyām
दीपेभ्यः
dīpebhyaḥ
屬格 दीपस्य
dīpasya
दीपयोः
dīpayoḥ
दीपानाम्
dīpānām
方位格 दीपे
dīpe
दीपयोः
dīpayoḥ
दीपेषु
dīpeṣu
備注
  • ¹吠陀

派生語彙 編輯

  • 印度斯坦語:
    • 印地語: दीप (dīp)
    • 烏爾都語: دیپ (dep)
  • 巴利語: dīpa
  • 泰米爾語: தீபம் (tīpam)
  • 泰盧固語: దీపము (dīpamu)